This page has not been fully proofread.

आचार्यदण्डविरचिता
 
1
 
सोऽसौ सुन्दर सुभटस्थूललक्षो दक्षिणः प्रकृत्या कृतविषोऽपि दैवात् काम-
विद्याजैपु (?) व्यस .... सङ्गवानभूत् । निर्भस्सितश्चामुना पितृवद् वर्तमानेन भ्रात्रा
सुमित्रेण त्रपया त्याजितस्वदेशो दीर्घदुःख (भावितया!) भागितया ममायापि वार्तातो-
ऽपि नोपलभ्यत इत्यालायमाणचक्षुषि वत्येव तस्मिन् कोऽपि वैवानसकुमारक:
कुमारमे (नं ? कं) तामरसवर्ण विभ्राणस्तमेव देशमाजगाम । प्रत्युत्थानप्रणा मादिना
सम्भावितश्च दम्पतिभ्यां सुखनिषण्णः प्रणिजगाद - जानात्येव मां महाराजो
वामदेवस्य भगवतोऽन्तेवासिनामभ्यतमं सोमशर्माणम् । अयमहमासेन्य
दक्षिणापथे रामतीर्थं निबर्तमानो व (र्ति ? र्त)व्यामनुकलिङ्गं तुझदारुणि
महत्यरण्ये रमणीयं किमपि शङ्करायतनं निवार्य सदुपर्यायाष (?) पुष्पैमें
पुष्पभाजनं पूरयित्वा तरुतले निधाय स्नानाय नवधनतोयधाराप्यायितं
कमप्यद्भिनिर्झरमुपस्युपश्लिष्टवान् । अश्रोषं च कञ्चिदिहा (निमातवें ! झिमान्
दे)शो भगवतोपलब्ध इत्यारसितम् । अद्राक्षं तदनुसा (द! ) र
दत्तदृष्टिरमुना दारकेण हस्तवर्तिना कामप्यार्तरूपां स्त्रियम् । तस्यां च
दयमानोऽहमब्रवम् । समाश्वसिहि मातः । अस्त्यरणिद्रव्यमुत्पाद्यानिं दास्या-
भि । एपापि त्वदनुरोधात् संहृत्यार्थ मात्रमावेदयामि । कालयवन-
द्वीपवामिनः कालगुप्तश्रेणी मुख्यस्यास्म्यहं दुहितृवर्धनी ।
कन्यकायाः प्रथमयौवने पुरुषद्वेषमुत्पन्न प्रतिचिकीर्षुभिरस्माभिरुपाने कचिदु-
पासवासार्या । तत्र सा किमपि दिनदृष्टं दृष्ट्वा मुहुरमुझत्, उत्थिता च
(कि ? प्रि)य समुद्रदत्त क्वासीति । सर्व च जनमपास्य पृष्टा मया कथंकथ-
मध्यभाषत । साहमत्रैव द्वीपे कृष्णगुप्तनाम्रो दरिद्रवणिजः सुता सुव्रता
नामासम् । अथ तातो (भि)य (स्त ? )न्तरितायां शृण्वत्यामेव मयि केना-
?
 
तस्यास्तु
 
१८६
 
jtees
 
anes are missing after this.
 
.