This page has been fully proofread once and needs a second look.

षट्सु पुटिकेषु दशसु (शि ? शै) शुना (गे ! भे)षु नवसु नन्देषु दश मौर्येषु.
दशस्येव शुभेषु चतुर्षु काण्वायनेष्वेकान्नत्रिंशति चान्त्रेषु सातबा-
हनाख्ये प्वतिक्रान्तेषु पुनरुत्पन्नेष्वेवापरेषु तद्भृत्येषु सप्तरवान्ध्रेष्वा-
भीरेषु दशसु गर्भिषु सप्तसु शकेष्वष्टादशसु य ( ब ) नेण्यष्टसु
(तहारे ! तुरुष्के) पु चतुर्दशसु मु (कु ? ) ण्डेषु त्रयोदशसु (पौते ? मौने) षु
चैकादशसु बद (ल) कलिकलङ्कक्षाळनाय नारायणप्रसाद प्राप्त (स्तानो सन्ताने )
निवृत्याश्रमान्मगधानधितिष्ठति नृपे रिपुञ्जये तं तव तनयं महानिधि निघाय
पद्मोद्भवं भविष्यसि भगवतो (वर्त ? वित्त) मर्तुः पाश्ववर्ती। सोऽयमायुष्करो
मरकतमणिरङ्गुलीयकनिबद्धो (घा) र्य: । कार्यश्चास्य चारिणि विसर्गो विसृ-
सुक्षुणा क्षेत्रमिति* ।
 
(मति) शर्मधर्मपालपद्मोद्भवास्त्रयस्ते श्वशुरस्य मन्त्रिणः । तेषु
मा परिदाय जातमात्रं तातः प्रात्रा (जि? जीत्) । ततश्च पद्मोद्भवः
कुलधर्मानुपालनाय रत्नोद्भवं नाम ज्येष्ठमात्मजं वाणिज्ये नियुज्यापरौ
मुताविमौ सुश्रुतसुमन्त्रौ सखित्वे मे समर्थ्य समाप्य कर्माणि पारलौकि
कानि प्रायासंन्यस्तभृत्यप्रामः स्वदैवतं ध्यात्वा समग्री बभूव ( ? ) । मतिशर्मा
च सुमतिमेनमन्यं च पुत्रं सत्यशर्माणं मम सहायौ सम्पाद्य विरो-
पासनासम्प्रीतेन जातवेदसेव महता दाहज्वरेणोपमुख स्वर्गमारोपात ।
अपरस्तु (तो ! ) धर्मपाल: सुतेनामुना सुमित्रणाःयैश्च म .......[^1] रकैरमैव मा
सम्बद्धयन्न मम मन्त्रशक्तचैव च क्षुमितं राजमण्डलमशव्युत्तनेषु ( ? ) चास्मासु
न्यस्य भारमुपसन्नया ज्येष्ठपल्या सहोज्झितानि रत्यर्थ.......[^2] तायां कनीयस्या

मतर्वन्यां ...... [^3]सा धर्मपालपी
 
पत्नी सापि सुतमसूत कापपालम् ।
 
-----------------------------------------------------------------------------------------
* It appears that a portion of the text is missing here,
for in the Kathasara the birth of a son to Potavan and other
allied matters are described following the description of the
conversation between Potavan and Yaksha.
[^1]. L. about 2 letters
[^2]. ,, 2 ,,
[^3]. L. about 4 letters.