This page has been fully proofread once and needs a second look.

अवन्तिसुन्दरी ।
 

 
१८५
 

 
षट्सु पुटिकेषु दशसु (शि ? शै) शुना (गे ! भे)षु नवसु नन्देषु दश मौर्येषु.

दशस्येव शुभेषु चतुर्षु काण्वायनेष्वेकान्नत्रिंशति चान्त्रेषु सातबा-

हनाख्ये प्वतिक्रान्तेषु

भीरेषु दशसु
 

 
पुनरुत्पन्नेष्वेवापरेषु
 

 
सप्तरवान्ध्रेष्वा-

गर्भिषु
 

 
सप्तसु
 

 
य ( ब ) नेण्यष्टसु
 

 
(तहारे ! तुरुष्के) पु चतुर्दशसु मु (कु ? ) ण्डेषु त्रयोदशसु (पौते ? मौने) षु

चैकादशसु बद (ल) कलिकलङ्कक्षाळनाय नारायणप्रसाद प्राप्त (स्तानो सन्ताने )

निवृत्याश्रमान्मगधानधितिष्ठति नृपे रिपुञ्जये तं तव तनयं महानिधि निघाय

पद्मोद्भवं भविष्यसि भगवतो (वर्त ? वित्त) मर्तुः पाश्ववर्ती। सोऽयमायुष्करो

मरकतमणिरङ्गुलीयकनिबद्धो (घा) र्य: । कार्यश्चास्य चारिणि विसर्गो विसृ-

सुक्षुणा क्षेत्रमिति* ।
 

 
(मति) शर्मधर्मपालपद्मोद्भवास्त्रयस्ते श्वशुरस्य मन्त्रिणः । तेषु

मा परिदाय जातमात्रं तातः प्रात्रा (जि? जीत्) । ततश्च पद्मोद्भवः

कुलधर्मानुपालनाय रत्नोद्भवं नाम ज्येष्ठमात्मजं वाणिज्ये नियुज्यापरौ

मुताविमौ सुश्रुतसुमन्त्रौ सखित्वे मे समर्थ्य समाप्य कर्माणि पारलौकि

कानि प्रायासंन्यस्तभृत्यप्रामः स्वदैवतं ध्यात्वा समग्री बभूव ( ? ) । मतिशर्मा

च सुमतिमेनमन्यं च पुत्रं सत्यशर्माणं मम सहायौ सम्पाद्य विरो-

पासनासम्प्रीतेन जातवेदसेव महता दाहज्वरेणोपमुख स्वर्गमारोपात ।

अपरस्तु (तो ! ) धर्मपाल: सुतेनामुना सुमित्रणाःयैश्च म .... रकैरमैव मा

सम्बद्धयन्न मम मन्त्रशक्तचैव च क्षुमितं राजमण्डलमशव्युत्तनेषु ( ? ) चास्मासु

न्यस्य भारमुपसन्नया ज्येष्ठपल्या सहोज्झितानि रत्यर्थ •तायां कनीयस्या
 
3
 

 
मतर्वन्यां सा धर्मपालपी
 
.**.
 
1. L. about 2 letters.
 
2.
 
2
 
24
 

 
तद्धृत्येषु

शकेष्वष्टादशसु
 

 
सापिसुतमसूतकालम् ।
 

 
-----------------------------------------------------------------------------------------
*
 
It appears that a portion of the text is missing here,

for in the Kathasara the birth of a son to Potavan and other

allied matters are described following the description of the

conversation between Potavan and Yaksha.
 
3

[^1]
. L. about 42 letters
 

[^
29
 
8
 

 
****
 
]. ,, 2 ,,
[^3]. L. about 4 letters.