This page has not been fully proofread.

आचार्यदण्ड विरचिता
 
तृणशरणमुपाध्यायः केति पृष्टयाचार्या ( ण्या न्या) च सरुदितमुपहास इस्यु-
पकुश्यमाने सोंडसासकहलयुगयोकः क्षेत्रादुपावर्ततोपवर्षः । प्रत्यभिवादेना-
नुगृया भिवादितवतस्तान् स विद्वान् बस्साः कतमो वः श्रुतघर इति
पप्रच्छ । निर्दिष्टे च वररुचौ परं तुतोष । विश्रान्तब्य स तैर्विविक
एनानभाषत । नगरेऽस्मिन् वर्षोप (म्मिमि र्षाथि)ति द्वौ भट्टपुत्रौ । वर्ष-
स्तयोः कृतमतिः । इतरो नातृण्याकर्णः । कदाचिदसौ ज्येष्ठमार्ययान्य-
जन्मन्बपि मा मूवं मूर्खजायेति मूर्खस्य कस्यचित् कशिपुदानपारणीये मूर्खत्रते
निमन्त्रितो भुक्ताघ्बाबनमहतवस्त्रमतुष्टिमान् (!) स्वभार्यया रुदत्या बहुकदर्शितो
लज्यापहृतः स्वामिगृहे प्रिय (स्य अन्नु ) प्त्या या (बान् ? बत् ) पाकमुपायसन्
पकेषु हव्यं देवाय द (मो वो ) पयुयुक्षमाणः केनापि गोवृषमेण भक्षिसं
त(
त्) सस्ममद्रासीत् । मूगब्यायमेव कमो द्विरावर्तत । ताबदस्य लुप्त (स्य !
घ) ते (स्तुष्ट स्तष्ट्रवा) टड्डेन रसनामुदखस्रुतावास्ये स्वास्येन किमपि देवः
प्रक्षिप्तवान् । आज्ञप्तबांध न तावदलब्ध एकसन्धे ब्रह्मोद्वारः कार्य इति ।
सोऽहमुपवर्षः । लब्धश्चायं ब्रह्मदारमरगः ( ? ) किमन्यदारम्यतामिति । क्रमात्
प्रणुत्य दिव्यमध्ययमुझझलकृपणैवेकेन (?) कात्यायनो द्वाभ्यां भ्यालिस्त्रिमिरिन्द-
द(तः) कृत्स्रं वाङ्मयमध्यगीषत । सतैः समाज्ञापितो गुरुदक्षिणार्थ विज्ञापितो
दुहितृदानहेतोरणीयसीं सुवर्णमात्रामाहृतामियेष । (तिः निः)सुवर्णतया तु सर्वस्याः
पृथिव्याः पृथिवीश्वरं महापद्मं सर्व एव समुपतस्थुः । अपूजय चैनानन्यांच
श्रुतमहिनो (महा ) महापद्मः । तेष्वेवाह- स्वदुहितरं सदस्यवस्थाप्य
लवमात्रमपि हेमं ददत एषा दचेति । राज्ञा व्याहृते कोऽपि वटुर्बवेन
गत्वा कयाचित् कनकमात्रया प्रत्यागत्य कन्यामयाचत ।
 
१८२
 
-
 
( दृ ! पृ ष्टश्च तदाग ( तं तिं) नृपायाचष्ट कन्यालोमान्मया निर्म(न्ध !
द्ध) या मात्रा चिरं रुदित्वामिहितम् । उन्मत्त किं न जानासि निषिदर्शी