This page has not been fully proofread.

अवन्तिसुन्दरी ।
 
1
 
जातमूर्च्छया मदय स्तु मे संमोहं भगवानथ निनीषुः त (त्का ? त्क) लेवर-
मनुप्रविश्य घर्मोपदेशै (र्व ? र्वि) रञ्जयन्मां प्रव्रज्यां चाग्राहयत् । अनिर्गमात् पुन-
2
 
रक्षराणामास्यादपास्य शास्त्रविस्तर ते च तस्मिन्नुत्मनाः कचित्
परिव्राजकसमाजे नैकशास्त्राणां सव्यसनिनी (?) मूढयोगीत्युपहास्यमानः स्वामि-
गृहमुद्वेगादुपेत्य धारामधारयम् । आदिष्टञ्च स्वामिना श्रुतघरमादायोपव (६)
भज ( स्वे)ति । सोऽयमसुन्दैकसन्ध्य ( ? ) श्विरेणाद्य दृष्टः । यथा चास्या-
(दि मि) गमस्तदित एव भूयतामिति द्वितीयन्निर दिक्षत ।
 
1.
 
सोऽप्याचचक्षे । काम्पिल्यनाम्नि नगरे गुरोर्गोपालकस्येन्द्रदत्तो
नामाहमासं शिष्यः । तस्य विरूपेति विपरीतनामधेया कन्या । तां च गुरुश्चतु-
मिर्वेदैरङ्गैश्च षड्भिर्विनानुपलभ्यामकल्पयत् । सा तु ( त ? म) द्रूपोत्पन्नमदनरागा
मदन्येन किल परिणये मरणाय स्थिता । अ (स्यो ? स्या) श्वासिताक्ष्या यौवनमया-
तया(मि ! मं) निर्वि(व? वि)क्षुः स्वामिगृहे सुब्रह्मण्यं ब्रह्मविद्याहेतोरभ्यधारयम् ।
आज्ञप्तं च देवेनैन मे तत्सखं पुरस्कृत्य बोधायन पार्श्वमगमत् अनम्भावी चायमर्थः (१) ।
भाजनं च दिव्याध्ययनस्यैष दीर्घायुः । अतो विसृज्येतरप्रमदासुलभं स्नेह-
कातरत्वमिदमस्मासु पुरुषरलं निक्षिप्यताम् । कृते चार्थे हस्त एव ते प्रत्यर्प-
यिष्याम इति ।
सा तु प्रागेवै (व ? न) मर्थे भगवताग्निना प्रतिबोध्य स्थापिता
प्रियतनयविरहविह्वलत्वात् परं विषण्णा मुनिप्रयत्नेनात्मना चोत्पादितसमाभिः
कथंकथम (व्य) भ्युपागमत् । कृतोपनयनं च तं स्कन्धेनादाय तावुभौ विदर्भेषु
कुटुम्बिनं प्र (ति स्थाने ! तस्याते ) । पृ ष्ठे !ष्टे) चोपवर्षगृहे प्रहसता महाजनेन
स्वसौ मदवर्षभन्नभवनबहिभित्तिभावदत्तपटलकः प्रतिश्रयो यथोद्गतगुरोरुप
वर्षस्य (!) । चित्रमिदं तेनापि कश्चिदर्थीति निर्दिष्टेन वर्त्मनोपेथ तत्
 
2.
 
L. about 16 letters.
 
12
 
१८१
 
*******
 
"}