This page has not been fully proofread.

१८०
 
आचार्षदण्डिविरचिता
 
दैवामर्षेण दावं (बि)बिक्षुः साक्षाज्याग्निदेवेन गोदाबरीनिवासायादिश्यत ।
जगाम चासौ तमप्रहारं महामकारिकाश्चपुरस्सर इव प्रविश्य वैश्वानरान्तवर्ती-
त्वमात्मवत्याद्विजन्म समानभागिनीह ( ? ) भुवनभूषणं वररुचि नाम सुत-
मसूत ।
 
1
 
पञ्चवर्षदेशीने ● वररुची सद्गृहमुपजम्मतुरुभौ परिमाजकी एक-
स्तयो यिलिरित (रो रुद्रतः १ र इन्द्रदत्तः) । तयोस्तु कात्यायनीम् ।
भगवति । सावधानमाकर्ण्यताम् । अहं परान्तकस्य भार्गवस्य भानुभर्तस्य
ना (म्नं ? म) पुत्रः । मामेकपुत्र इति मात्रा ला (म्य ? क्य) मानं निगृ ( द्या !
ह्य ना) ध्यापितवान् पिता । परिणीय च ब्राह्मणी ब्रह्मदी नाम कामो-
न्मादिनी पादरञ्जनेन (बा ? ला )लयति मस्करी कोऽपि मिक्षार्थ प्रविष्टो
मनागस्म (प ? य ) त । स्मयमानयैव तयोत्थाय प्रणम्य तस्मै मिक्षा दवा ।
सातु कौतुकान्मया स्मितहेतुं पृष्टा प्रष्टव्यपक्षे तमेव मुनिम (वि ! ) तिष्ठिपत् ।
तत्तु ड्रीषशादशक्य मिति सैव निर्म(न्धा ! द्धा) कृच्छ्रादम्यषत । मू(टिता ?
पिका) हं मुनिनामुना (बन्धि ? वर्धि) ता तीर्थयात्रोन्मुखस्यास्य मात्रा माण्ड
वारितापि विरहविहुलवादज्ञानं प्रविष्टा दृष्ट्वा च ती.... शिष्य स्नानागारब्धे
तिर्यक् तापलोदिरिति शिर३३येनमुखे निपत्य पुनरसम्पल्वने पयसि भागीर-
ध्याः ( ? ) । तेन च तीर्थमरणेन तया च भगवद्म तथा जात-
1
 
8
 
मुखमं र्थ्यश्च भर्तृवालम्यमस्यामेवमनुपश्यतो मुनेः स्मितमजनिष्ट ।
जन्मान्तरं स्मरन्त्याः इत्येवं ध्रुवं सत्यं तस्या निर्याणक्रमो यदसौ
 
ममापि
 
... 1800
 
1.
 
The trend of the story is broken. See Kathasara, p. 28.
 
2. L about 14 letters.
 
3
 
20