This page has been fully proofread once and needs a second look.

अवन्तिसुन्दरी ।
 
१७९
 
इतिवतिहोत्रं हत्वा ( म म)तरमर्शलोमात् पुत्रमात्मनः प्रद्योतमभ्यषेचयत् (!) ।

त्रः स षोडशसहस्रान्तःपुरः पुष्पाराम विभ्रमभ्रमरचण्ड इति दण्डरौक्ष्याद-

दक्ष्यत प्रजाभिः । यस्य च सा दुहिता सकललोकसुन्दरी सर्गसम्मा(ग) -

योग्यसौ (म्य ! मा)ग्या वत्सराजवक्षःस्थलकमल वासलक्ष्मीर्वासवदत्ता । तस्मिंश्य

त्रयोविंशतेः शरदामन्ते संत्यकवति मर्त्यलोकमब्दानष्टाविंशतिकं तदात्मजं

प्रजा पालकमलञ्चकार ततः पञ्चाशतं विशास्त्रयूपः । पश्चादेकविंशलिं

मास्यकः । पुनस्त्रिंशतमन्तिवर्धनः । तं च पुनः पूतिकान्बयं निरस्य सूनुं

वारणस्या मध्यास्य स्वयं गिरित्रज (मा?म) रिव्रजा (सह्य ?) सबसत्त्व श्चत्वारिंशतिसमाः

क्षमामिमां समानसेवी शिशुनाभः, षत्रिंशतं शैशुनाभिः काकवर्णः, क्षेमवर्मा

पशर्ति, चस्वारिंशतं ज्ञ (ोजातः ? तौजा:), बिम्बसारोऽष्ट त्रिंशतं, सप्तत्रिंशत-

मजातशत्रुः पञ्चविंशति द (र्श) कः, त्रयस्त्रिंशतमुदायी, त्रिचत्वारिंशसं

नन्दिवर्धनः, तावदेव नान्दिवर्धनो महानन्दिस्तदन्वयश्रियं बुभुजे ।
 

 
मुखाने च तस्मिन्निह नगरे रसभावसमृद्धमृद्धिरम्यं महानाटकनृत्तं

प्रावर्तत । प्रैशेतां च तद् यहच्छागतौ रसान्मनु (यकृत्ययो ? प्याकृती) दत्त-

सन्निधी निधी शङ्खपद्यौ । पद्मस्तयोरबध्यत विदित्वा महाप्रभावेण

केनापि मन्त्रबादिना मन्त्रपाशैः । अमुच्यत प्रतिज्ञातया प्रतिदिशं पुरा-

दायोजनाज्जसुबन्धमाभ्यां चन्द्रावृष्ट्या प्रष्टा च (?) । तथा च तप्यमानस्तनुशेषं

प्रतिसञ्जिहीर्षुरमुष्मादेव नरदेवानन्दो महापद्म इत्यवरवर्णिन्यां वर-

वर्णिन्यामजायतासौ निषिः । स च सर्वक्षत्रियाणामायुषैव सह सञ्जहार


हेमजातम् ।
 

 
तस्मिन्नेव काले कलापिना (मा) द्विजातिरुत्कण्व लेष्वनपत्यः

कात्यायनीप्रसादात् कात्यायनीं नाम काम्यांकारां कन्यकामवाप्याग्निहोत्र

परिचर्यायां न्ययुङ्क । कृ ( त्वा ता ) चासौ दे (वान ! बेना) सितवर्त्मनैवा.
। !
-
न्तर्व(तिमी) । (विचि पि)त्रा तु मुझता त्य (क्तू ! का) विन्ध्याटव्यां
 
?