This page has been fully proofread once and needs a second look.

देव ! क्कतोऽसौ मीतिदायः । प्रसीद, (स)न्ति मे रस्नान्तराणि, (विध्य) वेषु
जिघृक्षितं ट ( स! ) द् गृहाणेति ब्रुवाणं वणिजमबधूत इस मात (गो! ? को प्र-
)प-
श्
चन्द्रगुतो यद् माम(न) नुमान्य मर्यादानुबर्तिना त्वया (प्री) तिदायो
न (म) देन दत्तस्तदसि (बि ब )न्ध्य इत्यमर्सयत् । असम्भ्रान्त एव पोतपो-
इतिसत्त्वतया समयमान इव प्रत्युवाच । राजन्नल्पमिदं प्राणदाय
(श्
(प्री) तिदायो-
मस्य वरो ममैवातिदाहो ( ? यस्तत्पुनर्दा सङ्कीर्तनं सतां धर्मस्ततो (नु?न) कीर्त-
यामीति । बि(स्मृ!स्मि)तनृपतिनिर्बद्धस्त्वभ्यधच । देव । श्रूयतम् । एकदाहं महो-
दषौ दये ....[^1] पत्यन्धकच्छत्तीर्ण: कनक शृङ्खला नियमित कक्ष्यावर्गवस्त्रं कटी-
घटितमहारत्नकोक्षेय (को ? कं) गाढोत्स (ङ्गी? शि) तहस्तमा (रो ? रं) महेन्द्र महरे
.... स[^2].... षमाधिक्लिष्टमष्टदंष्ट्रमुद्वन्धमुक्त .... [^3]श्वसितःवशेषमद्राक्षम् । द्रागिनेनं जात-
कृपः कृपाणेन विपा(व्य ! श्य) (मि बि )श्रमय्य चोद्वेगहेतुमप्राक्षम् । उक्तच
महात्मना तेन मन्निर्बन्वान्मरणमुत्सबो दारिद्र्यज्वरमस्तानामिति । ज्ञा (तो) -
दन्तेन च मया निजोत्सङ्गानिकृष्य वज्रमुक्तापद्मरागमरकताना मने (क) शत-
सहस्रवसूना (म)र्धेनासौ शपथपूर्वं समं विभक्तो (मलदन ? भालन्दन) कुलसम्भूतं
पोतपना ( म ? मानं ) मां मत्त एवोपलभ्य स (ज्जू इ ? जूरिव) सम्परिष्वज्य
यथेप्सितं देशमगमत् । अहं पुनर्द्रमिलपत्तनं गत्वा • ततः प्रभृत्यनेकयात्रा-
सिद्धिसम्भृतार्थराशि (कं ह ! कः) त्वामुपातिष्ठम् । इदं तु सङ्कीर्तनमहापातकं
स्वद्भयात् समाचरितं न तु श्लाघयेति । श्रुत्वैवातिहृष्टो जातलजश्चन्द्र-
गुप्तः पोतपं परिष्वज्य स (रपु पु )रुषोऽ ( य? ह) मित्य कथयत् । आत्मनिर्वि-
शेषया च प्रतिपच्या तत्सतं कृतवदनुवर्तत । सर्वस्यामेव (वो घो)यी
 
-----------------------------------------------------------------------------------------
[^1]. L. about 2 letters
[^2]. ,, 3 ,,
[^3]. L. about 3 letters.