This page has been fully proofread once and needs a second look.

अवन्तिसुन्दरी ।
 
ऽध्वन्येवाप्तमुखाद् दृतैर्ज्येष्ठ भ्रातुः संहारवर्मणः पुत्रैर्विकटवर्मप्रभृतिभि

रवष्टव्धान् विदेहानुपलभ्य (मान ? )
मागधमाळव समितिशान्त सर्वबलोऽपि रोषा-
दभिषेणयन्नमात्यैर्ग्यषिध्यत ।
 
मागधमाळव समितिशान्त सर्वबलोऽपि रोषा-

 
स्वत्रीयन्तु संहनाथं प्रत्यन्तदमनाया दशा (?) विन्ध्यपार्श्वसन्निकृष्टं

श्रुत्व ततो बलैकदेशेनात्मानमावार्य प्रत्यमित्रं जिगमिपुरबक इत्यध्व-

नानेनागणितकिरातचक्रः परिक्रान्तवान् । न च ज्ञायते कस्यामवस्थायां वर्तत

इति । मम तु मन्दभाग्याया माता (पो? म ) तेव ( शर्म सम्म )ता महिष्या
 
1
 

राजसूनोर्बर्धने नियुक्ता .....[^1] क(म ? )नीयांसमध्यग्रहीत् ।
अथाह मनति-
क्षोमसुखाया शिविरकयैव न मूह्यमानमुल्ला यन्त्र्यपाविशं
 
2
 
यस्त्वयमब-
चूलचामर घा......[^2] धारणयुवा ममात्रिमाक्रमिममनेन च मद्दर्शनस्फुरितरागेण
 
3
 

वेगोपश्लेषितद्वीपेन किमपि कम (?) .....[^3]
 

 
......... [^
4
 
...........
 
........
 
]ज्वरायानिवोच्चरितः क्वचिदच्छे निर्झस्पयसि काननसुलभं
 

कन्दमूलं प्राश्य परिणमति पतङ्गमण्डले नोणवेष्विव निष्पतत्सु निशीथिनी-
5
 
...
 
"
 
"
 

विहार .......[^5]स्नुद्दिदलाररिपुटक(?) मार्यागृहा (यां नि ? निर्गतायां देव-

लिकायां तस्करवद(न? नु)पदमलक्ष्यमाणः केनाप्यनुप्रविश्य बहु चिन्तयन्नु

पाविशम् । अथैनमरुणमाल्यानुलेपनमुरणपोत कमिव पीतपयसमायसपरिध

निष्ठुरेण हुनेंकेनोपगृह्यापरेण तदनुद्धौताधार्या रचयन्न (य ?) सिधेनुकां

विकोशामा(शा?)काशदेशमुच्छ्रिमाषका शिश्यामतमे तमसि महिषस्कन्धकाष : (१)

करतलस्फुरित(शा ? श)स्त्रिका प्रकाशितः स्वरेण मे सुज्ञातः स एव जीर्णव्याधः
 

 
-----------------------------------------------------------------------------------------
[^
1]. L. about 30 letters.
 

[^
2.
 
]. ,, 30
 
,,
[^
3.
 
]. ,, 44
 
अथाह मनति-
यस्त्वयमब-
***.
 
""
 
""
 
,,
[^
4]. 4 Folios are missing here.

[^
5]. L. abont 20 letters