This page has not been fully proofread.

१७२
 
आचार्यद ण्डिविरचिता
 
माळवेन) देवस्य मगधराजस्य गङ्गायमुनयोस्सङ्गमे तारकामयसमान (न्द ? ) मति-
महदमराणामपि रोमहर्षसअननं जन्यमजनि । तत्रायं जनकराजः प्रहार
वर्मा. रश्मिरिव महसामप्रता (पं पः) कृत्वा सहस्रशः क्षत्रियाणामन्त-
मनन्तरं प्रियसस्वेन सिंहवर्मनाना (व ? अ)ङ्गेश्वरेण साक मेकर थे (नेवा: नैव ) मृत
इवास्त्रतल्पमधिशयानस्तेन राज्ञा म (1) ग (धमा ! धेन। ) हवाद] ( वा ! पौ) त । स तु
देवः क्षत्रजीवितध्वान्तशस्त्र पशुकुसिर्विपक्षहृत्युक्तेन केनापि दिव्य कृपाणेन
स्वचाण श्रेणिचूर्णितेन रणलक्ष्मीदृष्टिवृद्धिपिष्टात करेणुनिकरेग (वाप ! चाब) चूर्णि-
तान (स्त्व ! स्त) थासीद्यथा सदक्षिणस्थलस्य रथ्यस्य जनकस्य गात्राणां लगो-
पिकानां देवप्रत्यभिज्ञानवर्तिनीम् (१) । इमाञ्च वार्तामपास्तमकुट कुण्डलमलम्ब-
हारादिभूषणः स्वयमुपेत्य मालवेन्द्रः सहागराजाय षट्स्वामिने स्वजनवदश्रुणि
विमुञ्चन्नश्राव यदस्तम्मयञ्च कथं कथमप्यनेकविधैर्वरधर्माख्यानैः । अहर्निशं
च स्वयमधिष्ठाय निजभिषक्प्रयुक्तैर्भेषजैः क्षतान्यरोपयत् । आत्मना च
स देवः स एव निर्व्याजपौरुषो जितवान्, अहं तु दैवतशरणः पराजित
एव कि ममानेन क्कीचभ्येति सर्वक्षत्रमध्ये शस्त्रं परित्यक्तवान् । ईदृश्या
तु तत्र साधौ प्रतिरूपया प्रतिपत्त्या प्रकृतः प्रहारवर्मा प्रियसुहृत्
प्रवासेऽपि प्राणान् न पर्यत्यजत् । प्रत्रज्योदन्तस्तु प्रबुद्धैर्नापुत्राणामयञ्जवनां
च पानपश्य ( ? )मस्तीति सन्तानोत्पादने प्रयत्नम ( गृ ? प्रा) ह्यत । प्राप्तोपस्ना-
मेकस्मिन्नेव गर्भो(?) माद्रयसमाँ देव्यां प्रियंवदायाम् प्रीयमाणस्तु
मालवेन्द्रो विश्वजिनं नाम सर्ववेदसं यज्ञमाहृत्य तस्मिन् समाप्ते मगधेन्द्र-
वि (म) लब्धं भद्रवाहनं नाम रतेसोचमाभिः सक्रियाभिः परिगृह (?) सहैव
सिंहवर्पणा स्वदेशगमनाय जनकराजमन्वजानात् । अयं च राजा नगर्या
निर्गतकमेण झानागत्य सुहृत्प्रेम्णा कतिपयान्यहान्युषित्वा चम्पायामुच्चलितो-