This page has been fully proofread once and needs a second look.

अवन्तिसुन्दरी ।
 
१६९
 
1
 
महानुभावे तस्मिन्नशबराई बहु पराक्रमत । स च महा(न्) सर्वेरेव

सज्जघन्वभिरस्माभिररिव गिरिरभ्यव........[^1] सार्थबा रूर्ध्वदोही क्रन्द्यमानो

दुष्करप्रति समाधानं तद्बलमवगत्य दुर्गमत्वं चात्मनो विधुरतां च क्षेमस्थास्थग

.......[^2]
भूयिष्ठ (?) ........[^3]कृतः पार्श्ववर्तिनोऽन्वयुङ्क्तः । सङ्कले केनाप्यप्रप्रस्थितं

देवी वायमित्यभिहितो गृहीतहमारं वैदेहिकजनमभयगतञ्च सस्त्रीचालवृद्धं च
 
2
 

........[^
4
 
3
 
]ध्यध्याघदर्श मानुगैरराशुकारि शनैश्शनैः प्रातिष्ठत (? । सार्थमर्दनम्तु

माममुष्मिन् पातस्थाने महतः सारसञ्चयस्य रक्षाविधौ नियुज्य राजानमन्व-

बघ्नात् । आह्वामयन्न इच मातङ्गपुळिन्ददुर्मुखानां सार्थलक्ष्म ( १ ) समूलकाएँ

कषन्तः कांश्चिदसिघातं घ्नन्तः कांश्चिद् जीवग्राहं गृह्णन्तः कांशिवत् शुभारं

मारयन्तः कांश्चिद् दण्डेन कालयन्तः कांश्चिज्जीवनाशं नश्यतोऽभिगृह्य पूषवाहं

वाहयन्तो(त्रा ! स्त्रा)णि कांश्चिद् गुल्मानुप्रवेशं लीनान्वेषमनस्सु चक्रबन्धं

बवा पार्श्वोपपीडं शाययन्तः कांश्चिदसहिष्णुतयोरस्पेषं युद्ध्यमाना(न्) द्धजेषु-

ग्रहमाकृष्य हेल्याक्षिनिकाणं प्रहसन्तः कांश्चित् पशूनिव यष्ट्युपधातं कालयित्वा

व्रजावरोधं स्थापयन्तः कांश्चिदजकनाशं नष्टान् गुहान् गुहानंशेन प्रवि-

वेशमाकर्षन्तः कांश्चिन्नीचैः कारमालपन्तः (?) क्षुपली नानुपलभ्य हर्षा न्योन्यं

नामग्राहमाह्वयन्तः तथाच केचित् गुह्यक जनक थकान कौतुक वर्षमामुञ्चन्तः

स्वादुङ्कारमासव सुररिष्टसौवीरकतुषोदकानि यावद्वेदं झुल्यमांसोपदंश पिचन्त:

कर्पूरस्फटिकं पाषाणशुष्कपेषं पिष्ठा नराखविलेज बक्षसिक्षिपन्तो बन्दीजनं

च नागाकारं कारणाभिगुप्तमरण्यं परिभ्रमन्तः परमहृष्यत्यजिकान् क्षुतान्ये
 
3

 
-----------------------------------------------------------------------------------------
[^1]
. L. about 265 letters.
 

[^
20
 
1. L.
]. Spabce fout 25r 4 letters.
left blank
[^3]. L. about
2. Space for 46 letters left blank .
[^
4.
]. ,, 22
 
"}
 
0 ,,