This page has been fully proofread once and needs a second look.

इव क्षणदाजागर्यासु मत्तगज इव प्रतिसंबेष्टनो मृगपतिरिव
सर्वसन्दोह-
पाती प्रलपन्निरन्नु
 
.......[^1] शीतोष्णवर्षवातोपद्रवेष्वविकारी
 
१६७
 
सर्वसन्दोह-
विमृश्यकारी

शक्यारम्भशील: मृगविरुतिविभागविदविसम्वादितनिमित्तजटाकः कर्तव्येष्वदीर्घ-
सूत्रः कृच्छ्रेष्वप्रतिपत्तिः प्रथनेष्वनिव (त्ति र्ती) सर्वायुधेषु निष्णातो
वपुषापि भयङ्करः किरातपतियथार्थनामा सार्थमर्दनो नामास्ति । तस्य मामवैतु
मातुलमलातचक्रनामानम् । (दवस्ते ? ते व ) यमपसर्पमुखादुपलभ्य मैथिलमवलेप-
वशादशङ्कित (वे ? मेव) तरन्तमरण्यवरानायुंग्मां सदापाप्तस्तम्भनिर्भयप्रवृत्तश्च
बहुतमामिषत्वादाशापूरणसमर्थ सार्थ हस्तवर्तिनमेव तमवस्यन्तः प्रनर्दन्तः
प्रनृत्यन्तश्च हर्षात् पुरुषमुपहृत्य देव्यै विन्ध्यवासिन्यै सिन्धो पतिरश्शत -
देयमित्यबस्थाप्य सुनिशिता सिधेनुस्यूतस्वप्रकोष्ठत्रावि (का ? ता) नवचयस्सरसत्त्व -
विसारसारतज्यासज्यकोदण्डयष्टयः सद्यः प्रतिमुक्त नूतन वईबाससामाश्यान-
शोणितप्रलेपप्रचलित कुण्ठयारण्यश्मसुमुखनिशाययिस्वा शरणां सम्मृतशूल्यमांस-
वल्लूर वल्डरिप्रमुखक्षेमाशनाः पशुपुरितगृतीभूता विश्वासोर (त ! द ) नाय कतिपय
दिवसाप्रतिरुद्धाध्वनी (नां ? नाः) सुशकुन प्रपञ्चवर्धितोत्साहाः कृतस (श्रीयो !
यथायथं सेनापतिप्रदिष्टेषु प्रतिरोधनस्थानेषु विपिनसत्त्वापाश्रया निभृत-
मिवातिष्ठामहि(?) । प्रावर्तत च प्रमत्तरूपो रूपाजीवांनुरागदृष्टिवागुरितविधुर-
वीरतरुणस्तारवरताल शुङ्गभङ्गलोभलम्बमानाङ्गनाजनः सासिचमैं कह स्तस्त्रिजित-
मटगृहीत पाकपाकस्वादुफलाप चायप्रसृतप्रकृतो मार्गोत्थितमृगानुधावनच्छिदुरसं-
हतिरिहवियसौरभेयकर भराभससदिकार्यद्धो दुर महरत पृथग्जनो
 
निम्मिविग्लु-
.......[^2]शङ्किनीभयमलिग्लुचामलायोगवत्पूर्यमानमान्यवेलञ्चलपटो काण्डदण्डपट्टन-
 
-----------------------------------------------------------------------------------------
[^1]. L about 22 letters
[^2]. ,, 2 ,,