This page has been fully proofread once and needs a second look.

अवन्तिसुन्दरी ।
 
इव क्षणदाजागर्यासु मत्तगज इव प्रतिसंबेष्टनो मृगपतिरिव
 

 
पाती प्रलपन्निरन्नु
 

 
शीतोष्णवर्षवातोपद्रवेष्वविकारी
 

 
१६७
 

 
सर्वसन्दोह-

विमृश्यकारी
 

 
शक्यारम्भशील: मृगविरुतिविभागविदविसम्वादितनिमित्तजटाकः कर्तव्येष्वदीर्घ-

सूत्रः कृच्छ्रेष्वप्रतिपत्तिः प्रथनेष्वनिव (त्ति र्ती) सर्वायुधेषु निष्णातो

वपुषापि भयङ्करः किरातपतियथार्थनामा सार्थमर्दनो नामास्ति । तस्य मामवैतु

मातुलमलातचक्रनामानम् । (दवस्ते ? ते व ) यमपसर्पमुखादुपलभ्य मैथिलमवलेप-

वशादशङ्कित (वे ? मेव) तरन्तमरण्यवरानायुंग्मां सदापाप्तस्तम्भनिर्भयप्रवृत्तश्च

बहुतमामिषत्वादाशापूरणसमर्थ सार्थ हस्तवर्तिनमेव तमवस्यन्तः प्रनर्दन्तः

प्रनृत्यन्तश्च हर्षात् पुरुषमुपहृत्य देव्यै विन्ध्यवासिन्यै सिन्धो पतिरश्शत -

देयमित्यबस्थाप्य सुनिशिता सिधेनुस्यूतस्वप्रकोष्ठत्रावि (का ? ता) नवचयस्सरसत्त्व -

विसारसारतज्यासज्यकोदण्डयष्टयः सद्यः प्रतिमुक्त नूतन वईबाससामाश्यान-

शोणितप्रलेपप्रचलित कुण्ठयारण्यश्मसुमुखनिशाययिस्वा शरणां सम्मृतशूल्यमांस-

वल्लूर वल्डरिप्रमुखक्षेमाशनाः पशुपुरितगृतीभूता विश्वासोर (त ! द ) नाय कतिपय

दिवसाप्रतिरुद्धाध्वनी (नां ? नाः) सुशकुन प्रपञ्चवर्धितोत्साहाः कृतस (श्रीयो !

यथायथं सेनापतिप्रदिष्टेषु प्रतिरोधनस्थानेषु विपिनसत्त्वापाश्रया निभृत-

मिवातिष्ठामहि(?) । प्रावर्तत च प्रमत्तरूपो रूपाजीवांनुरागदृष्टिवागुरितविधुर-

वीरतरुणस्तारवरताल शुङ्गभङ्गलोभलम्बमानाङ्गनाजनः सासिचमैं कह स्तस्त्रिजित-

मटगृहीत पाकपाकस्वादुफलाप चायप्रसृतप्रकृतो मार्गोत्थितमृगानुधावनच्छिदुरसं-

हतिरिहवियसौरभेयकर भराभससदिकार्यद्धो दुर महरत पृथग्जनो
 

 
निम्मिविग्लु-
शङ्किनीभयमलिग्लुचामलायोगवत्पूर्यमानमान्यवेलञ्चलपटो काण्डदण्डपट्टन-
8
 
....
 

..........
 
[^2]शङ्किनीभयमलिग्लुचामलायोगवत्पूर्यमानमान्यवेलञ्चलपटो काण्डदण्डपट्टन-
 
-----------------------------------------------------------------------------------------
[^
1]. L about 22 letters

[^
2
 
]. ,, 2 ,
 
.
 
,