This page has not been fully proofread.

आचार्यदण्डिविरचिता
 
1
 
स्वं च तनयं सोमदत्य इति स्वजातिसमुचितेन नाम्ना समयो-
जयत् । सुमतेः सूनुः प्रमतिरासीत् । सुश्रुतस्य विश्रुतः सुगुप्तस्य
मित्रगुप्तः । तेषु चैवं कृतनामसु मातृस्तन्याशनेषु वर्षमानेष्वर्भेकेषु कदाचि
वरसेना नाम जननी विन्ध्यसेनायाः पछितगौ (र) शिरसमनतिनृशंसा-
कृतिमार्यवेषं कमप्यारण्य कं पुरस्कृत्य परिवारजने स्वयमेवादराद-
पिंतश्रोणीपार्श्वा वर्षजातमपि द्विवर्षमिवोपटक्ष्यं लक्षणैर्वयारिवानहदशापल-
परिगृहीतं ( ? ) सिंहशाबकमिव कञ्चिद्यदृच्छाघिगतं पृथुकं पृथुपल्लवगुच्छ
प्रतिषिद्धोष्णमुद्वहन्ती समुपसृत्य समर्तृकां देवीमवन्दत । अभ्यधत च सदासी
विन्ध्यसेना विज्ञापयति - बालोऽयं बालसेवके ( अनु ) रूप इव कुमारस्यास्यागम-
मागमय्यास्मदाज्ञाक परं भर्तृपादाः प्रमाणमिति ।
 
2
 
{{{
 
·
 
प्रीयमाणस्तु पृथिवीपतिः अङ्ग । आचक्ष्व । कुत इहास्य सम्भवः कच्चि-
दिह कानने कञ्चिडधिमपि लोभयन्त्याः कस्याश्चिदप्सरसः कृतार्थतेयमन्यथास्मि
 
दुग्धशिरीष कोरकुमारे वेदबष्ठम्भोऽयमीद इत्युद्भिनकुतूहल: स्वयमेव
तं शबरमप्राक्षीत् (?) । स तु मणभ्य विज्ञापयामास - देव ! श्रूयताम्।
 

 
5
 
जन्मान्तरेऽस्थामेव विन्ध्याटव्यां
 
:
 
........
 

 
या मातृष्वसुः पतिरपर
 
6
 
इवै(कु ! क)लव्यः कलेरिबांशावतारः कर्ता कोलाहलानां महर्ष प्रगृहीता
पल्लीपतीनां लोप्ता जनपदानां गोप्ता मलिम्लुचानामनभिज्ञः क्षुत्पिपासयो.
रवसरज्ञः सम्प्रहाराणामित्यभि प्लवङ्ग इव प्रांशुवृक्षारोहणेषु कौशिक
 
7
 
........
 
2.
 
3.
 
........
 
1. It seems that some words are missing bere. The passage
must read सुमन्त्रस्य मन्त्रगुप्तः सुमित्रस्य मित्रगुप्त :-
L. about 2 letters
 
5. L. about 10 letters
 
8
 
6.
 
32
 
19
 
25
 
21