This page has been fully proofread once and needs a second look.

अवन्तिसुन्दरी ।
 
रिवात्मजज(न) नोस्स (बम वा )नुभवः । कश्चार्य प्रकारो यदस्यैवमात्मनः शरी-

रान्तरिताद
स्यैव पु (न) रिमेऽपि पञ्चविकल्पाः पञ्चबालकाः समं समभूवनिति

हर्षभरेणातिमात्रं पीड्यमान इव तस्थौ । सु (गु ? म) तिस्त्व (म ? )अजीत् ।

न (तु नु) देव प्रहतमेवेंदं यथा सारवत्स्योशवाश्म स्विव तुहिनतेजसी

सुखदुःखेति प्री ड्रीभवनी मेतरेषमहत्सु च प्रपतितान्यगेष्विव मृगशृगाणि

व्यसनान्येव व्यसनमापद्यन्ते ( ? ) । व्यापद्यतश्च विरसान्नानोऽपि

व्यवसाययता विलकुमामा नियतं पारावारोर्मय इवान्ते महान्तं लाम-

मानहन्ति भवाइशश्च तेजस्विनस्तिग्ममोरिवावसर्वादर्शनमात्रमप्रमत्तस्थ जगतो

नतु स्थास्नुक्षिप्तर्वानुभाब भाजनमेव भवानीदृशस्य कल्याणप्र(प)ञ्चस्य(१) ।

न (नु) वसन्त एव स्वभावसुरभौ निपतन्ति जगदानन्दभूमयः कुसुमातिशयाः ।

क चायमन्यत्र चक्रवर्ती जन्मग्रहणं कर्तुमर्हति । तमन्तरेण क्षीरसिन्धु-

मस्तिक (श्च!)श्विदुद्भवः कौस्तुभमणेः । त्रिभुवनसुकृतमयानां च पार्थिवाना-

मुस्पत्तौ नातिचित्रीयते नानुनिष्पादिनामुपकरणानां सामग्री ननुवकसन्त-

वोसरमनु विकसन्ति पङ्कजाक : ( ? ) । तदेतेऽपि पञ्च (चलकां ? बालकाः)

कुसुमकोमलमूर्तयः शरा इव शरीरजन्मनस्तवोस्पतत इव स्वार्थसाधनाय

हस्ते कृता इति । अपि च मन्त्रिणो हृद्यसम्भवं जमानन्दधुरमिवोद्गिरन्त-

स्तत्कालोचिताभिः सुचिरमासाञ्चक्रिरे । प्रौढे च प्रदोषसमये राज्ञाज्ञप्ता जुजुषु-

स्तोषवन्तो य(दा स्वा ? थास्व ) मास्पदम् । नृपेन्द्रोऽपि निजे पर्णभवने शयनीय-

मभजत । प्रीत्या चोपगूढस्तं निशांशमप्यनीनयत् ।
 

 
अथ गुणिनि नक्षत्रे प्रशस्तायां तिथौ सम्पन्ने मुहूर्ते सह महर्षिणा

संमन्य त्रिलोक्यामस्यां सर्वत एव राजनेम्पत्येनधिष्ठिता ( १ ) यथास्वं

भारमेतेषाञ्च वाहमितेति यथोदितेन विधिना राजवाहनं नाम राजसूनुं

राजकीयो गुरुब्धकार ।