This page has not been fully proofread.

अवन्तिसुन्दरी ।
 
१६३
 
विकीर्य माणविविधपुष्परेणुविष्टातकप्रकरो बभ्राम सुरभिरितस्ततो मन्दमारुतः ।
प्रसन्नोज्ज्वलमुखीभिर्दिगन्नाभिः प्रमोदगी (ति त) मिवा (गा ! दगा) यि प्रगीतिः ।
चारणगणगीतरागप्रतिरवेण दिव्यगान्धर्व
तूर्यध्वनितपूरितैर्गुहा मुखैर्विन्ध्योऽपि प्रहृष्ट
 
इव प्रततमुन्ननाद
 

 
किं बहुना, तन्मुहूर्तमकल्पत स्वर्गभूयाय तद्धर्मकाननं, यन्निशाम्य
व्यस्मेषत स्मया (द ? न) मिज्ञमनसोऽपि ते तपोनिधयः ।
स च समग्रो
देवतागण: प्रणिपातेन स्वागतेन मधुरव्याहृतेनासनदानेन च यथानुरूपं
भूपालेन सम्भावितस्तमामन्त्रचान्तरिक्षं जगाहे । महर्षिरपि वामदेवः
कुमारानुभाव संबद्धयैव सङ्कथया सुचिरं स्थित्वा प्रत्यासन्ननियमवेलः कर्त-
व्यान्युपदिश्य सह तपोधनैः स्वमेवाश्रमं जगाम । तावच्च कांस्य-
तालकाहळगोविषाणश झ (म ! ) मद्दळान ( त ? क) तिमिलाशब्देस्तदरण्यमापूरय (न् !
ता) प्रतिपदस्खलितविह्वलं प्रनृत्यता वृद्धेन व्यालदमनेन, मधुमदहर्षोप -
विष्टेनापरेणैव नृत्तमार्गेणाधिकचतुरश्र चारिताक्षि ध्रुवमविरल चरणनिकुञ्जनकणित-
नूपरमाविद्धाकुलकुसुमदामघम्मिल्लबद्धबन्धमसकृदा कुञ्चितप्रसारिताश्चितोत्क्षिप्तभुज-
लतावलम्बितोत्तरीयमारेरोचितनितम्ब फलकाचालमेखलमान्दोलित कर्णपाशलोलकुण्ड-
लावघट्टितांसमनवधानस्खलितपाद विषमित लयमा यासस्स्वासभिन्नगीतरागमावर्जित-
पृथुपयोधरहारमारब्धानन्दनृत्या प्रवृत्तशबरी सहसमध्यवर्तिन्या विन्ध्यसेनया,
निनर्तिषावारतरलित नितम्बभागमातामहीपतिपरिगृहीतेन (?) च त्रिमासजावेन
किमपि मुग्धमुखमुद्गर्जता सिंहदमनेन, नृत्य (तं ? ता) गायता श्वेळतो -
नदता समास्फोटयता सङ्घयता च सुमदोद्धतेनालीलपद प्रबन्धोहारिणा (?)
 
तुम्बुरुतुमुरुपुर्मुखकिरातबर्बरपुळिन्द मिल्लमालमातङ्गप्रायेण महता वनचरसमूहेन
 
-