This page has been fully proofread once and needs a second look.

अवन्तिसुन्दरी ।
 
१९१
 
सन्निधावुदयसगलोहितायमानमूर्तिमंशुमालिनमिव बालमानन्दजननं जनथिता

कुमारमद्राक्षीत् ।
 

 
ईक्षमाणस्य चास्याकर्ण सेतु दीर्घयोरशिदीर्घिकयोः कमलोत्पलकुमुदकान्ति-

शालिन्योः शीतलेऽम्भसि तरळतारके तारतरं ततारेव तनयाननदर्शनानन्दम् ।

अनेन च तारयित्रा दुस्तरमपूर्वपोतकेन तीर्णमेव वर्णात्रय त्रिखण्डं (!) संसार-

सागरस्य मेने । मन्त्रिणोऽपि महदि (नदन्मादमा) विर्भूतमभूतं भूतानां मू(त?ति ).

हेतु रित्य विरत (बा? ह)र्षबाप्पपूरप्लुतेक्षण क्षणे क्षणे कमलया इव कण्टकि(त) -

तनवः सस्मितमाचचक्षिरे । कुलपतिस्तु तपःप्रभावाध्यक्षेणाध्यक्ष (य)न्नमु-

(हा प्य) महात्मनः परमाद्भुतं भाविचरितमीषत्स्मितो हर्षगद्गदिकाग्रथित

कण्ठमब्रवीत् ।
 

 
( वत्)स ! राजहंस ! पश्य तावदयं स कंसशत्रोरंशः । वंशस्तव

चापि कान्तो यस्य राजकुञ्जर स्यातिभूतं चतुमिदमस्ये करकमलतले चक्रमेव

कथय चक्रवाळपरिकरघराघरायां समग्रस्य पुरुषसिंहशस्याशितंभवमात्र-

माविषमष्टादशक्षेत्रवर्तिद्वपिजातं षण्मुखेनामुना पुत्रिणैकेन स्पृहयेत् प्रायः

पितापि षण्मुखस्य (?) । धन्येयं बत्सा वसुमती यस्याः कुक्षेर्निधिरयमद्भुतः

समुद्भूतः सद्गुणरत्नानाम् । भाग्यवत्य इ......[^1]पापरपरनिर्वृतिद्वारमुत्थित

इति ब्रुवाण एव तस्मिन् मगवतः पाकशासनस्य शासनात् तस्य च
 
1
 
3
 

सर्वचक्रवर्तिनामप्रतः सरस्योपीभ
 
......[^2] प्रसर्पिणीस्वपव
 
...... [^3] प्रभा-
2
 
.....
 

 
-----------------------------------------------------------------------------------------
[^
1]. L about 20 letters.
 

[^
2, 3]. The two lacune cover about 26 letters
 
81
 
.....
 
.