This page has been fully proofread once and needs a second look.

पद्मसत्वा बभूवुः । बिन्ध्यसेना च गर्भ बभार । सुषुषे सूनुं सिंहदमनं
नाम । अनमा च बार्तयोर्व्याः पतिः पत्नी चाभ्यनन्दताम् । अदतां च
प्रदेशकं प्रभूतम् । अथ कतिपयेष्वतीतेषु वासरेण्वसूत सुतं सुत्रामाण-
मिवादितिर्देवी च बसुमती । तस्य जन्मनि तत्तेजःमसरप्रोषमयादिवोचैः-
स्थान (भाग : ) भाज: सर्व एव ग्रहा जज्ञिरे । तस्मिश्च समये तत्संभवं
कलये कलिनिघनकरं निवेदयितुकामा (प्य ? डा) तिवातादयो दोषा दुद्रुवुः ।
तस्यापि त्रिभुवन विजिगीपोर्टेवस्थेव विष्टरश्रवणमेव जन्मदिनमुदयश्चास्य
प्रथममेव तदनुरूपापर श्रीनिर्माणकामामनु (१) प्रतिर्निर्मथ्यमान सिन्धुनाथ दनानीव
दिङ्मुखान् व्यापादयन्तो देवस्यावेदयन् देवदुन्दुममः ।
 
परिजनस्तु रमसन्याकुलं केवलं जहार पूर्णपात्रम् । प्रसरति च
प्रतिमारिष्टमवनप्रदीप चक्रवाळे स्वयमेव काले त्रिभुवनदीपमालिकोल्लासिनि
मङ्गळप्रदीपतामालम्बमाने गर्भरागानुबन्धिनि सन्ध्यायितरोषसि तस्य तेजसि
त्र्यम्बकजटाकदम्बभ्रान्त्या पतन्तीवामरसरि (द्द ? द) भ्राजिष्ट दिव्या पुष्पवृष्टि
जगाम च प्रभावज्ञातवृत्तान्तो द्रुतगतिचटुलजटाकलापः महर्षक्रिय-
माण किलिकिलारवेण स्वगणेनानुयातोऽवदातवृषाधिष्ठायी कारयितुकाम कुमा
(रो र) जन्मोत्सव मुरुतमप्रमोदो भगवान् वामदेवः । सदोमश्वासावचीकरत्
स्वयमधिष्ठाय कृत्स्त्रां पुरोधसां विधिम् । अनन्तरञ्च महर्षिणाभ्यनुज्ञात-
स्तेनैव समन्त्रजातैः पुत्रमप्यालम्बित बहुपुत्रकं सहल पुसलघरमध्यवनमालावारण-
मुरुक्रममप्यरिष्टसहृतं शक्तियुक्तमप्यपाधिष्ठितं भूपतिपरिहृतोद्देशमपि लक्ष्मी-
समध्यसितदप्यमानस्वमषावयवकञ्चुकित्वमध्यवितृप्तिक काञ्चुकीय हर्षनृतशोभितं (?)
बहुविघरक्षाधूपं दुर्दिनान्धकारमध्यविकलपुण्डरीफच्छविसनाथं स्थानस्थानं निखा-
तचारुविटपमम्यर्थमा नषण्मुखप्रमुख देवतं हरितपत्रपल्लव कुसुमदूर्वामिश्र सर्वोषधी.
सर्वसुलोलो जयान कस्पशेपूर्वमप्रविश्य (?) सूतिकागृहं क्षामक्षमाया मातुः