This page has been fully proofread once and needs a second look.

कुलभङ्गयोग्याभिवरचरचयन्नारम्भण एव बलित्रयं बमझ (?) ।
 
गर्भो गर्भस्थितचक्रवर्त्यादिष्टमिवोजिहीषितमपि तमुमोचैव चरणयुगळ-
मात्माधिष्ठितां भुवमत्यर्थघवीलते मन्थरायमाणे चक्षुषी स्वप्ननिगीर्णचन्द्र-
मण्डलामृत.... लबडतगर्भातिपानभयपरिवितृष्टे सुतरां पर्यप्ठवेताम् (?) । अद्भुत
गर्भमाहात्म्यपरिवर्तितस्वभावा ( ब ? च ) हीनस्वराणीति गुहासिंह बृंहितानि जहास ।
 
तद्योत इति म
न दिनकरमबमेने । अति (व व ) मिति
विन्ध्यपर्वताम्रेषु गर्वात् परिभवं बबन्ध । देवासुर विक्रमेष्वपि प्रस्तुते
शक्नुवती लम्ब.... मानिव यादसाम्पतिं ( न ना) चिन्तयत् ।
?
परिजनादेशावण्यपारयन्ती ससिद्धगन्धर्वविद्याधरं भुवनमादेषु स्व... च
मानकाकिन्येव खनधारानिर्विरीकृत शेषवर्षावर्षपर्वतेषु भ्रमितुमाशशंसे (!) । तथा
च खड्ड़ इति मृगविशेषे विचक्र इति मण्ड विपि नखर
इति कररुहेऽपि शक्तिरि ( त ? )ति सामर्थ्यऽपि प्रयुज्यमानमुत्सब गर्वितायां श्रवण-
माजगाम त्रियामा च प्रसुप्ता मदोलितबाल ताविकसितसितशतपत्रात.
पत्रघारिणीपरिचारवर्मा चर्मकृपाणबाणचापचक्रशङ्कतोमरशुंलिभिरष्ट/भिर्भुजलता मि-
भगवती ररक्ष साक्षाद् विन्ध्यवासिनी (?) ।
 
A w20
 
1. L. about 3 letters.
 
तदेवं देवतानुवृत्तिदर्शितोद(र्भ ? म) गर्भानुमावाया देव्या दैववशाच्चतुर्णा-
म (ध्यारभ्य ? प्यमात्या) नां पुरोधसश्च ब्रह्मदत्तस्य भार्या : पञ्चापि युगपदा-
20
5. L about 4 letters
 
7, 8. The two lacune cover about 20 letters
 
9. L about 14 letters