This page has not been fully proofread.

आचामद डिविरचिता
 
सेना (म, भ्यानन्दयत् । तौ वनचरदम्पती नरपतिमिथुनं तदहरह: कौतुक-
बननरम्यैश्थ पाद्यैरन्वबर्सेताम् (१) ।
 
एवं च गच्छति काले कदाचिदपरयामेऽपत्थर विरथोबान्तवाघापरि-
हारार्थमिबोत्सार्यमाणविषमोडुस्फटिकपाषाणराशौ (!) जरन्मयूरा पाङ्गोमधूसरे जर्झ -
रायमाणतम (स्वि ? सि) स्बमे सप्तसागरपरिधिमग्तमन्तर्गत वर्ष पर्वतद्रुमम खिलग्रह-
चन्द्रवरणितारा गुच्छलाच्छित म ( प्यु ! च्यु)तमनुमिव लक्ष्मी पुण्यलक्षणा देवी
जगद्गोलं जमसे। प्रतिबुद्धा च स्वप्नेनामुना मर्तारं तोषयाञ्चकार ।
स्वमफल पार्थिव: कृतप्रतिमङ्गळः प्रगे सह समेत्य मन्त्रिभिस्त्रिभुवन
भवनतन्त्रप्रणयिगृहमेधिनः सौधेषु तयशस्तिरोस्कारिणः (१) कुमारस्यासन्न-
माविर्भाव समर्थयाम्बभूव । तेष्वेव दिवसेष्वमावास्यावसानिकममृतमयं
मुवनभूतये रखेरिवेन्दुलेखा तेजसां निषेर्मद्भुतं गर्भमाजप्राइ । वन्द्यपादो
देवी यवतरुणराहपाण्डरा (?) च परिपूर्यमाणा शनैश्शनैर्व्यक्तलक्षणासीत् ।
पारिप्लवहरिणचारुदर्शना च मुक्ताहाररुचिरदृश्यत । प्रतिदिनश्च प्रवर्धमान-
गर्मगौरवा मन्दमन्दमुदयमाललम्बे मूभृत् प्रतिमुख शनैश्शनैर्घटमानकर-
पल्लवपुटा नियमितमुधिष्ठन्ती राजकादनेन तेनोऽगुह्यत तत्क्षणमवार्यत (?)
गुरुजनसम्भावनार्थं चोत्थिता करगृहीतगाढमेखलोल्लसन्नितम्बतटा श्वसितपद्धति -
मनुपतन्ती क्षणमिवाचण्ड स्थि ( कि ? ति ) रमवत् । आनीलपयोषरमुख प्रसर्पिणं
चन्द्रिकासितांशुकपटं भरमिबोत्ससर्ज हंसकुलप्रचयसुकुमार चन्द्रातपघवळाम्च-
रतलविविकिनी च पूरित सकलाशनगनोस्सलग्नपादपल्लवा च कथं कथम-
झामक्षपयदपि च गर्भभरालसाया नख मयूख चलयोऽपि चरणलग्नः
सदानकटक इवा१नेतुं चितो मनसा तरळमृजामनोहरसुरभिगात्र सङ्क्रान्तमपि
प्रतिविम्बचकवाळमिन्द्रनी काम (र) णमिवोन्मुमुक्षुः पर्यस्पदतान्तःकरममृतकिरण-
बेणिमप्यन्तलां कुसुमदामयष्टिमिव निरसितुमसकृदेहत कर किसलयमरि-
.