This page has been fully proofread once and needs a second look.

गत्वा च यथोपपन्न वनकुसुमाञ्जलिप (दा?) दात्री मुखप्रकटितोपयाचना स्वयश्च
सं .......[^1]मालिनी प्राञ्जलिः प्रणिपपात । परमया च भक्तचा पुनःपुनः प्रदक्षिणं
भ्रमन्ती तदायतन मितिचित्रे मात्रादेशात् सन्ध्याञ्जलिमुरसि दत्तचरणताडने

विघटयति पञ्च
 
.......[^2]त्र्यम्बकापाङ्गलक्षितामुद्धासपरवतीमुमामुपनिशाम्य

समुपजातस्पृहा नमसिचरहृत निजतनय वयोवस्थानुस्मृतिविदीर्यमाण
 
......[^3]नी

प्रलम्बशाखाचके न्यग्रोधे सिकतिले (ति ? त)ले निस्सहा निषसाद ।

4
 
परिजनोत्सङ्गपातिनीवाग्तध्वनि चिरं रुरोद । तस्मिन्नेव चान्तरे
 
.......[^4] ।
 
.......[^5]
हसानां सह पित्रा व्याघ्रदमनो व्याम्राजिनदन्तगन्धद्रव्य कन्दमूल-
फलादिना प्रभूतेन सगणः समुपसृत्य भूमिपालं भूभुजोतिष्ठेत्यमिहितः
साध्वसविनयप्रणयप्रीतिमित्रमुत्थाय तस्थौ । पार्थिवस्तु तं स्थविरं तात ! किमसौ
(म ? त्व)द्धातेत्यन कमनोत्यत्रिप्र ....दः स एवायं देवस्य वनविहारोप
करणकोचः कौंलेय(?) इति समं सुतेन पुनरव्यनंसीत् । देवी च प्रकाशं लज्ज-
माना जनान्तिकमिवार्यपुत्र सदृशो विन्ध्यसेनायाः (१) तिरिति शनैरवादीत् ।
राजा तु सम्यहीत (?) मन्योन्य संवादि मिथुन (दि ?)मेतदित्यनुमतोऽमात्यानां
ताम्बूलदानेन जनयित्रा समं तमन्वग्रहीत् । असकृच्च ज्ञातिपदारोपणैर्विन्ध्य-
बनवार्तानु योगैर्निजगुरुचरिताकर्णनैश्च सुचिरदचक्षणस्तं जनमन्वरञ्जयत् ।
निबन्धकारितकपं भूषणावयवदानतोषितत्वप्यसज्जयत् (?) । राज्ञी तु
नानुरूपा तवाकृनेरसावसारा मेखलेति स्वशकरीप्रेषणातिप्रसादेन विन्ध्य-
 
-----------------------------------------------------------------------------------------

1. L about 3 letters
 
2.
 
18
 
3.
 
18
 
4.
 
28
 
.)
 
फलादिना प्रभूतेन सगणः समुपसृत्य भूमिपालं भूभुजोतिष्ठेत्यमिहितः
 
 
साध्वसविनयप्रणयप्रीतिमित्रमुत्थाय तस्थौ । पार्थिवस्तु तं स्थविरं तात ! किमसौ
(म ? त्व)द्धातेत्यन कमनोत्यत्रिप्र ....दः स एवायं देवस्य वनविहारोप
करणकोचः कौंलेय(?) इति समं सुतेन पुनरव्यनंसीत् । देवी च प्रकाशं लज्ज-
माना जनान्तिकमिवार्यपुत्र सदृशो विन्ध्यसेनायाः (१) तिरिति शनैरवादीत् ।
राजा तु सम्यहीत (?) मन्योन्य संवादि मिथुन (दि ?)मेतदित्यनुमतोऽमात्यानां
ताम्बूलदानेन जनयित्रा समं तमन्वग्रहीत् । असकृच्च ज्ञातिपदारोपणैर्विन्ध्य-
बनवार्तानु योगैर्निजगुरुचरिताकर्णनैश्च सुचिरदचक्षणस्तं जनमन्वरञ्जयत् ।
निबन्धकारितकपं भूषणावयवदानतोषितत्वप्यसज्जयत् (?) । राज्ञी तु
नानुरूपा तवाकृनेरसावसारा मेखलेति स्वशकरीप्रेषणातिप्रसादेन विन्ध्य-
 
-----------------------------------------------------------------------------------------
.
 
5. 4 folios are missing here.
6. L about 24 letters