This page has not been fully proofread.

अवन्तिसुन्दरी ।
 
1
 
8
 
म धर्मसन्ततिरिति पुण्यश्लोको राजर्षिरिति सर्वथा मया.... नीयश्चेत्यवसि (ते! त) -
वचसि महामुनौ तापसपरिषत् प्रहर्षोत्फुल्ललोचना भगवन् मवत्प्रसादादाकर्णितः
पुराणगीतः पुण्यो राजवंशः । श्रुतमन्द्रियमनुविधत्ते महात्मनोऽस्य
दर्शनाचिरं द्रष्टव्यतृप्तस्य चक्षुरिन्द्रिय (म! )स्येति हृष्टतनूरुहा मुहुर्मुहुः श्रद्धालापा-
नुज्जगाल । राजा सह सचिवैः कृतप . • ब्रह्मर्षिणा प्रमूर्द्धाञ्जलिर्जानुस्थितो
जगाद । भगवन् परमनुगृहीतोऽस्मि । विभाताबाचारानुबन्धिन्यविद्याविभावरी ।
 
3
 

 
उन्मीलितं चक्षु
 
.
 
4
 
5
 
"
 
रसहिना हिणदेवत्या
 

 
ल्मषाः प्रागवागूर्ध्व दक्षिणामाः सुरकिं-
नयादिमलम्बाश्च सर्वदेवत्याः सम्भरणीया
 
7
 
8
 
दर्भाः खदिरकर मवा मलूपोरबन्नाने विशित्यनस्पाघातुयोनिर किमिकान्ति.
रनतिस्निग्धर क कृष्णाशुचिर कर्कश कार्यावरमेलमा
लनवालुकात्रिभागवालुका ....
क्रियेति लम्बा न रर्वो(?) पितृवेलायामकृतबलिकुसुमदीपधूपैर चिताश्रम-
देवतोऽपरेयुरुन्मल दुषःप्रभायामृषिवेलायां मृष्टसिक्के तंसकामर्कवेलाया-
मतिक्रम्य समग्रया च गुरुवेलया च सज्जीकृतसकलसाघनो नमोनारायणनाभि-
पुण्डरीकायमाणभानुभामण्डलाय महेन्द्रवेलायामुपस्थितां दक्षि....
.
मुदञ्जलिनोत्तमान जानुस्थितः प्रणामपूर्वकं प्रसाद्या वाहनासनदानस्वागतानु-
माननपाद्याचमनीयपुष्पगन्धधूपदीपार्घ्यहविर्भिर (भ्य) र्याच्युत चन्द्रशेखरौ स्कन्द-
9
 
10
 
....
 
.
 
1. L. about 7 letters.
 
2.
 
16
 
3.
 
4.
 
5. 4 folios are missing here 10
 
22
 
30
 
.
 
"9
 
""
 
""
 
....
 
6. I. about 32 letters.
 
7.
 
25
 
8.
 
9.
 
"7
 
>>
 
"9
 
20
 
2
 
4
 
"2
 
39
 
>>
 
""
 
१५५
 
.