This page has been fully proofread once and needs a second look.

अवन्तिसुन्दरी ।
 
मृगैः समं मृगसमपातश्चचार (?) । कियन्तमिवं च समयं प्रवृत्तः प्रवृत्तानि
 

प.....[^
1
 
] वर्णे पारणामकरुपयत् । अप एवारुपीयसीः पपौ । पवनमेव पावनं
 
2
 

पपौ । वनकरिभन्न शुष्कशावं कूटसन्धुक्षणानामाशुशु ....[^2] शिखा शतेोत्तप्तकृश-

शरीरास्फालप्रथितशूकराफेनिलशीकरः शिश्ये शिशिहिमहञ्जललवपुञ्जसम-
...
 
8
 

तीक्कमुपलशाद्वलभज ....[^3] गळद मलहि मजललवलुळितमस्त कस्तस्थौ (?) । सूची-

पलकब्ध सूचितशललीकृत पलकापाश्रयः शर्वरीर्वरसमाधिराधिशून्यमासाञ्चक्रे
 

कुरुसकरणधूमपल्लवान शिराः श्रेणिव
.....[^4] भुग्ना(?) यद्यदागमेषु

दृष्टमिष्टसन्तति तद्वतमहीनमन्वतिष्ठत् । सर्वमिव सर्वमिदं कृतपृथुष्ट थिवी-
6
 

प्रदक्षिणः दक्षिणदत्तम्मनोदुरितश्च परिसमापिततीर्थयात्राकृत्यो नरन........
[^5]
सपुण्ये बदर्याश्रमे वर्षपूगानुषित्वा पुनरिमां तपोवनभुवमभ्यापन्नो मुनि-

ज (न) मुखादशृणवम् (१) ।
 
1. L. about 34 letters.
 
2.
 
34
 
3,
 
""
 

 
असुष्मिन्नेव समये तस्य राजर्षेरव (ति: नि) मज्ज (ज ? ) नगगनगाहनजल
.....[^6]
क्रमणादयो भुवनविस्मयनीया अभिमानाः प्रादुरासन् । भगवानप्यनन्तशार्य

निरतिशयमरितभक्ति (भू? पू) ताभिर्भूयसीभिः सपर्याभिरभिराषितः प्रादुर्भूयात्र-

श्यामलेन करतल कमलकलितकम्बुचक्रेणाम्बुजेक्षणेन त्रिभुवन विसर्ग संहारप्रति-

हारिकेण वपुषा विष्णुरेनम (न्व) महीत् स्वप्मे । वत्स ! रिपुञ्जय । जिलं त्वया ।

पराजेष्ट नियतिः । अयमस्मि कृष्टस्स्वष्ट्रसन्तष्ट ( ? ) सूर्यवर्च (सच्च ? संचा)-

भ्यर्च्य मुर्वी मुजामा मर्दक निर्दय विमर्दवर्धितप्रभावं भुवोऽस्याः कुण्ठीकृत कु (श ! ) ल-
"}
 
4
 
20
 
""
 
......….
 
4

 
-----------------------------------------------------------------------------------------
[^1]
. L. about 1634 letters.
 

[^2]. ,, 34 ,,
[^3]. ,, 20 ,,
[^4]. L. about 16 letters.
[^
5.
 
]. ,, 6
 
,,
[^
6.
 
""
 
""
 
]. ,, 2
 
""
 
6
 
""
 
.
 
,,