This page has been fully proofread once and needs a second look.

व्यसूरत (?) । विवृतविश्वतन्त्राणामकृत्रिमाणां वाचामाप्तगीतानां चा (ङ्गम(गिमगि ) .
रामनुग्रहादा दरागतप्रतिभेनं मयैव सोऽनुप्रबोधितोऽभूत् ।
 
भगवति खलु तपश्चर्या भाविनमत्यर्थमन्यथालं परिवर्तयितुम् । इयं
हि पुंसामप्रसवजरायुजालजखमालाजननि बहायासप्रथितमाम्यभोगक्षणमुखाभासा
स्वाददानदुश्लाघोजिता जाया वैततेनपेक्ष्यकार्यकर परिजनशिलानुप्रत्यनायतं
विश्वासभूमिमित्रमभिर ध्यहृदयो हितकारी गुरुरास्तेऽनादिरक्षं क्लेशमभिप्रेत-
साधनं धनममूलकर्म कर्मलताविजितसर्वसत्त्ववशीकरणम वैरस्यजनितम.....[^1]
रंगरं महौषधं षाड्गुण्यचितापापजागरमसाधारणगौरवाधिरोहण
माधिपत्यमस्याश्चर्यसाधनं न दुरभिगमदुरुपचार मिहतुरगरथ.....[^2] फलमूलतृणो-
लपादिसाघनं तपस्यायाः (१)। तस्यामुपहितबहुप्रकारोपप्रलोभनाः परस्परोपघातिनो
निषिद्धामतिकाकृत....[^3]चाराः सचिवधू (त::) कर्तव्यानामुप (वे?दे)ष्टारः। किन्तु
निसर्गसरळा निरभिलाषकालुप्या निर्मत्सरा निरस्तनास्तिक्यवा(दीदा) निर्व्याज-
शुचयः श्रोत्रमापू ....[^4] साधनया । पश्य फलसम्पदं तपश्चर्यायाः । यदिमौ
सूर्याचन्द्रमसाविन्द्रयमवरुणद्रवि (गु ?)णपा (न?)लब (सुखो ? सबो ) ऽश्विनौ श्वसनः
शोचिषकेश ....[^5] नाहुतेन दिवि महिम्ना महीयन्ते । यच्च सप्तर्षित्रमु (खयो खा)
महर्षयो दैवतान्यपि प्रभावेणाभिभूय वर्तन्ते तर्वा (?) च । यदपि सिद्धगन्धर्व विद्या-
घरसुरपन्नगेन्द्रादयो यथा .….......[^6] च्यन्ते सुखानि तदपि किञ्चित्तपस्याभङ्गि-
 
-----------------------------------------------------------------------------------------
[^1]. L. about 6 letters.
[^5]. L. about 20 letters.