This page has been fully proofread once and needs a second look.

ललाम नगरम् । अजमीढ इति दि(ज) मीढपुरमीडयोरग्रजन्मा जगन्मलमलबज-
समालहरुविभ्रमयशा (!) विशाम्पतिरभवत् । अमुष्य पत्नी पौरिब तरलतारकाभ्ररामां
धूलिनी[^1] जनयामास राजमण्डलयोगहृद्यम् ऋक्षम् । ऋक्षा (द) क्षतप्रतापस्तपन-
कन्यकया (सति, प्ततपसा पुनरनङ्गततया तपत्या कृतसंवरण: संवर (णात् १ णः)
संवरणात् प्रकृष्टसत्त्वः सत्वरक्षणदीर्घसरी ....[^2]गुणगुरुकुरुकुल कुरकुकगिरिकुल-
केसरित्रासकरघोरघोर हुङ्कार चारुघन्वा (!) सुधन्वन: । (सुतस्तुत ) तो महद्भि
रहितमहीपालविग्रहाविप्र....[^3] सकल जगत्कण्ट क विषमशस्योद्धरणवैद्य चैषः । ततश्व-
तुरन्त (र?) घरणिदारः सन्तुष्टकृती कृतकः । तस्मादपर इव सुरपतिरपि.... [^4]षिवेलं
पुञ्जित....[^5]शुक्तिजाल जर्जर झर्झराबित पति वहहशो (?) बृहद्रयः । तत्तेजःपरिणामः
परिमाणमिव बाहुशालितायाः कुशामधीः कुशाग्रः .....[^6] दृषभः । तस्मादशेषदिग्वधूत-
तासितस्व कीर्तिपुष्पः पुष्पवान्। (पौष्पवता पुष्पवतो) बाप्पगर्भविपक्षनरीक्षणसर-
स्तरदुरुप्रताप(स!स्त)प्ततपनीयपत्र चित्रघन्वा सुधन्वा .... [^7]जागरूक : प्रकाशगर्यो
दर्व: । (गद)र्वसुतः सदामोदरदर्पसम्मद दोहळीदय वरतलघर्षण किणित कण्ठः कराम-
नगरगभ्यतन्त्रिक कुल कुटुब्बीकृत चरणझणझणायमान
लोहशृङ्खल: (!) सफलक्षत्र.....[^8]
नचतुरजरो पचारपुत्रः सत्यसन्धो ( राज ? जरा) सन्धः। तस्य सुतः पितुरपरिहीण-
प्रभावो भारतरणार्णवावगाहनसहः स (ह) देव: । सहदेवात् सहसुरसपपीतसोमसो-
माघी (!) सोमापी । तत्सुतः स्वापदान विश्रुतः श्रुतश्रवाः । श्रोत्र श्रव सम्यक्षुष भवा
कायकर्कशा (?) (यतोय ? ऽयुतायु:) । ततः शिवसत्क्रिया प्रवर्तनप्रविष्टमित्रहृदयो
 
-----------------------------------------------------------------------------------------
[^1]. Matsyapurana reads धूमिनी.
[^2]. L about 10 letters
[^3]. ,, 14 ,,
[^4, 5]. The two lacunae cover about 32 letters 8.
[^6]. L. about 22 letters
[^7]. ,, 14 ,,
[^8]. ,, 8 ,,