This page has been fully proofread once and needs a second look.

१४८
 
आचार्यदण्डविरचिता
 
ललाम नगरम् । अजमीढ इति दि(ज) मीढपुरमीडयोरग्रजन्मा जगन्मलमलबज-

समालहरुविभ्रमयशा (!) विशाम्पतिरभवत् । अमुष्य पत्नी पौरिब तरलतारकाभ्ररामां
 
2
 

धूलिनी जनयामास राजमण्डलयोगहृद्यम् ऋक्षम् । ऋक्षा (द) क्षतप्रतापस्तपन-

कन्यकया (सति, प्ततपसा पुनरनङ्गततया तपत्या कृतसंवरण: संवर (णात् १ णः)

संवरणात् प्रकृष्टसत्त्वः सत्वरक्षणदीर्घसरी गुणगुरुकुरुकुल कुरकुकगिरिकुल-

केसरित्रासकरघोरघोर हुङ्कार चारुघन्वा (!) सुधन्वन: । (सुतस्तुत ) तो महद्भि

रहितमहीपालविग्रहाविप्र.... सकल जगत्कण्ट क विषमशस्योद्धरणवैद्य चैषः । ततश्व-
3
 
....
 
5
 
.....
 
7
 

तुरन्त (र?) घरणिदारः सन्तुष्टकृती कृतकः । तस्मादपर इव सुरपतिरपि.... षिवेलं

पुजित....शुक्तिजाल जर्जर झर्झराबित पति वहहशो (?) बृहद्रयः । तत्तेजःपरिणामः

परिमाणमिव बाहुशालितायाः कुशामधीः कुशाग्र दृषभः । तस्मादशेषदिग्वधूत-

तासितस्व कीर्तिपुष्पः पुष्पवान्। (पौष्पवता पुष्पवतो) बाप्पगर्भविपक्षनरीक्षणसर-

स्तरदुरुप्रताप(स!स्त)प्ततपनीयपत्र चित्रघन्वा सुधन्वा .... जागरूक : प्रकाशगर्यो

दर्व: । (गद)र्वसुतः सदामोदरदर्पसम्मद दोहळीदय वरतलघर्षण किणित कण्ठः कराम-

नगरगभ्यतन्त्रिक कुल कुटुब्बीकृत चरणझणझणायमान

लोहशृङ्खल: (!) सफलक्षत्र.....

नचतुरजरो पचारपुत्रः सत्यसन्धो ( राज ? जरा) सन्धः। तस्य सुतः पितुरपरिहीण-

प्रभावो भारतरणार्णवावगाहनसहः स (ह) देव: । सहदेवात् सहसुरसपपीतसोमसो-

माघी (!) सोमापी । तत्सुतः स्वापदान विश्रुतः श्रुतश्रवाः । श्रोत्र श्रव सम्यक्षुष भवा

कायकर्कशा (?) (यतोय ? ऽयुतायु:) । ततः शिवसत्क्रिया प्रवर्तनप्रविष्टमित्रहृदयो
 
8
 

 
-----------------------------------------------------------------------------------------
[^
1]. Matsyapurana reads धूमिनी.

[^
2]. L about 10 letters
 
6. L

[^3]. ,, 14 ,,
[^4, 5]. The two lacunae cover
about 232 letters
 
3,
 
14
 
7.
 
14
 
??
 
4, 5. The two lacune cover
8.
[^6]. L.
about 322 letters
[^7]. ,, 14 ,,
[^
8.
 
]. ,, 8
 
""
 

 
10
 
,,