This page has been fully proofread once and needs a second look.

अवन्तिसुन्दरी ।
 
१४७
 
मुक्तिविश्वाची मर विन्दगण्डूष मधु मण्डखण्डपरशुविश्राणि (त) रथवरषट्सइस मात्रश्रम-

साधितदानवमण्डलस्तानि निर्वेदकामोपदेशायमानगीतिः कामदेवो ययातिः (?)।

ययातेरजायत राजन्यवृषभो वृषपर्वदुहितरि शर्मिष्ठायां मित्रसुरतशापदानविष्ठुर-

जनकजराजालक शुकच्छन्नयौवनोऽपि रुचिराचारु (पुरु:) (?) । (पुरूपुरोः) पविरि-

वारिप वैतानां पौरजानपदरञ्जनो जनमेजयः । तस्य सु (तो) नय (श्च?च) क्षुः प्राची-

जयचिह्निताकः प्राचिन्वान् । प्राचिन्वतः पृपुजाततप्रथनऋतशक । लब्धप्रथितकर-

वीरः(?) प्र(व?वी)रः। विक्रमदमितधर्म लोप निर्मर्यादो दामदन्धरं(?) नमस्युना॑म ।

अस्य च दिवौकसाममयदोऽभू (द) भयदः । तदायनिरात्मतेजोवधूत शुद्धयां ( १ )
 
T
 

 
शुन्ध्युः । कस्य तनु (!) बहुविधनयावधानो बहुविधः । बाहुविधिरधिबाहुनि -
 
2
 

 
हितभूमिभारो भीमहेतिः संशयातिः । तस्य महद् (?) अ (भःप ? हंप ) तिस्तद-

पत्यमत्यादित्यते जास्तदनन्तरं प्रत्यपद्यत । तत्पुरस्तात् पुत्रिणामतृणमस्थापयत् (५)

प्रस्थापितसत्पथः प्रतिपक्षरौद्रो रुद्राश्वः । स घृताच्यां स्थाल्यामिव कुलप्रदीप(दु?

मुद) पादयदुग्रतेज (सा?) सं दशान मग्रम् । (स ) रणे रिपुमटञ्जुकुटिबन्धान्धकार

घूनन ज्वल (य?) नायां तक्षकात्मजायामजीजनदनन्तसारमन्तिनारम् । अन्तिनाराद-

रिकुलकाननकदनदावा(न)लमिलि (ला?लं ले)भे यमसुता सुतम् । त्रस्तवानन्त्रस्तवा-

नादस्तमानमादरे मकुटपाटलोष्णीषायमान पद्मद्यतिरवितथप्रसादनकोपितस्तत्तत्तन-
3
 

यस्तत्ते भुजंश भोगगभूरिणा भुजेन जपमन्युभुवं भुजेः (?) 1 तदुद्भवानां महार्णवाना-

मिव चतुर्णां पूर्वो बृहत्क्षत्र इत्यनुसर स्थितिम पश्चिमानमवाचीनवृत्ति (?)रनुकूलस्थि-

तिर्महेन्द्रश्रियमानशे । तस्य भरमुवाइ स्ववग्रहो हरेरिवैरावतः कल्याणसम्भेटेकरः

कलितपुष्करा (न)

नो ह (स्तिनं स्ती) नाम, यन्नामलाञ्छितं शूराणां राजधानी धरा-

 
-----------------------------------------------------------------------------------------
[^
1]. The printed edition of the Avantisundarikathasara (edited by

Sri S. K. Ramanathasastri) reads मनस्यु, page, 17. But a palm

leaf manuscript of Kathasara in the T. V. M. Ms. Library, (No.

C. O. 1688) reads नमस्यु.
[^
2]. Kathasara reads शर्याति.

[^
3]. According to Kathasara the order of the Kings is as follows : -
-
इलिलः, दुष्षन्तः, भरतः, वितथाथः भुमन्युः, बृहत्क्षत्र