This page has not been fully proofread.

अवन्तिसुन्दरी ।
 
१४७
 
मुक्तिविश्वाची मर विन्दगण्डूष मधु मण्डखण्डपरशुविश्राणि (त) रथवरषट्सइस मात्रश्रम-
साधितदानवमण्डलस्तानि निर्वेदकामोपदेशायमानगीतिः कामदेवो ययातिः (?)।
ययातेरजायत राजन्यवृषभो वृषपर्वदुहितरि शर्मिष्ठायां मित्रसुरतशापदानविष्ठुर-
जनकजराजालक शुकच्छन्नयौवनोऽपि रुचिराचारु (पुरु:) (?) । (पुरूपुरोः) पविरि-
वारिप वैतानां पौरजानपदरञ्जनो जनमेजयः । तस्य सु (तो) नय (श्च?च) क्षुः प्राची-
जयचिह्निताकः प्राचिन्वान् । प्राचिन्वतः पृपुजाततप्रथनऋतशक । लब्धप्रथितकर-
वीरः(?) प्र(व?वी)रः। विक्रमदमितधर्म लोप निर्मर्यादो दामदन्धरं(?) नमस्युना॑म ।
अस्य च दिवौकसाममयदोऽभू (द) भयदः । तदायनिरात्मतेजोवधूत शुद्धयां ( १ )
 
T
 
शुन्ध्युः । कस्य तनु (!) बहुविधनयावधानो बहुविधः । बाहुविधिरधिबाहुनि -
 
2
 
हितभूमिभारो भीमहेतिः संशयातिः । तस्य महद् (?) अ (भःप ? हंप ) तिस्तद-
पत्यमत्यादित्यते जास्तदनन्तरं प्रत्यपद्यत । तत्पुरस्तात् पुत्रिणामतृणमस्थापयत् (५)
प्रस्थापितसत्पथः प्रतिपक्षरौद्रो रुद्राश्वः । स घृताच्यां स्थाल्यामिव कुलप्रदीप(दु?
मुद) पादयदुग्रतेज (सा?) सं दशान मग्रम् । (स ) रणे रिपुमटञ्जुकुटिबन्धान्धकार
घूनन ज्वल (य?) नायां तक्षकात्मजायामजीजनदनन्तसारमन्तिनारम् । अन्तिनाराद-
रिकुलकाननकदनदावा(न)लमिलि (ला?लं ले)भे यमसुता सुतम् । त्रस्तवानन्त्रस्तवा-
नादस्तमानमादरे मकुटपाटलोष्णीषायमान पद्मद्यतिरवितथप्रसादनकोपितस्तत्तत्तन-
3
 
यस्तत्ते भुजंश भोगगभूरिणा भुजेन जपमन्युभुवं भुजेः (?) 1 तदुद्भवानां महार्णवाना-
मिव चतुर्णां पूर्वो बृहत्क्षत्र इत्यनुसर स्थितिम पश्चिमानमवाचीनवृत्ति (?)रनुकूलस्थि-
तिर्महेन्द्रश्रियमानशे । तस्य भरमुवाइ स्ववग्रहो हरेरिवैरावतः कल्याणसम्भेटेकरः
कलितपुष्करा (न)
नो ह (स्तिनं स्ती) नाम, यन्नामलाञ्छितं शूराणां राजधानी धरा-
1. The printed edition of the Avantisundarikathasara (edited by
Sri S• K. Ramanathasastri) reads मनस्यु, page, 17. But a palm
leaf manuscript of Kathasara in the T. V. M. Ms. Library, (No.
C. O. 1688) reads नमस्यु. 2. Kathasara reads शर्याति.
3. According to Kathasara the order of the Kings is as follows : -
इलिलः, दुष्षन्तः, भरतः, वितथा भुमन्युः, बृहत्क्षत्र•