This page has been fully proofread once and needs a second look.

तथा स्थितां च ऋषिवरिष (दु ? दमु) पनिध्याय समुनिरीषत्स्मितः
सोमान्वयश्रवणकौतुकाज्ये .....[^1]दशनभासा स्त्रपयन्निव पञ्चतपस्तापदत्त-
तपमा तपमले पाटउ (ल)लाटप (ट्टन ! हा ) निमुखानि हन्त ! वो (वे!वि)दिताकृतयः
कौतुकिन्यो मनोवृत्तयः । स्थान ....[^2] कुतूहलमा कर्ण्यतामस्य कल्याण शेराशा-
मुखललामभूतं चरितनन्वयारम्भ दरम्याद्भुतरसमाक्षिप्तचेतसा म (यो?या) गाय-
मानमित्युपचक्रमे क्रमेण ....[^3] नुभावरतिरको वहा महान् सरोविहारशीलो
हिमाण्डयोरातायमानदेवदानवोभयकर्षपो मुखपटक्षदक्षरमपुरत्रयीरुतिराजो-
हंसः (?) । तस्माद् विस्मापितत्रिविष्टपस्त.....[^4] भुवन किल्बिषो....[^5] वनदात्रिरत्रिने-
(त्रेर!त्राद)नन्यजस्य नित्यमित्रम म्ब (ग?र) नेयानम्बुजानामरातिरम्बरौकसां जीवित-
मम्बरश्रियः स्थितत(१, स्मितमम्बिकापतेश्चूडामणिः कौस्तुभस्य सहोदर क्षत्र-
वंशग्य पूर्वी देवतानां पतिरोषधीना मीश्वरन ज.... [^6]रवदधे प्रस. धनं शस्मर्यवलकः
कुमृदकुमलदलन दुर्ललित कर कामयमयान कामिनी कपोलादर्श तारस्तारापतिः (?) ।
तस्य तन्तुम्ताराय: माङ्गिरसवल्लभायामो धाधरितधिषणो मेधानिधिः प्रधान-
विबुधो बुध: । बुधादिला पूरूरवसमंशे मित्रावरुणयोरध्वरे मनोरुत्पन्नो-
(रूद) पादयत् । इळावृतं नाम यद्धरणभूमिं परितो हिरण्यगर्भोपमयमद्रीमद्यापि
वर्तते जाम्बूनदजन्मजाम्बवरसवाहिजम्बुनदीपान वर्धित जानपदवर्षवर्षम् (?) । ऐला-
दायुग्जनि जनाईनो रुम्मन्दार मञ्जर्या महेन्द्रदादकीयानां वेदिकाना(?)मग्रिमायां
गःधर्यामुर्रश्याम्। आयुषोऽष्टगुणैश्चर्यजितत्रिविष्टयेश्वगे नहुषः स्वर्भानुदुहितरि
स्फुरत्प्रयायां प्रभाशमुभूव । नहुषनन्दनो नन्दनवनविभ्राजप्रमुख विश्वदिव्य वन-
 
-----------------------------------------------------------------------------------------
[^1]. L. about 16 letters
[^2]. ,, 20 ,,
[^3]. ,, 10 ,,
[^4]. L. about 2 letters.
[^5]. ,, 4 ,,
[^6] Space for 6 letters left blank.