This page has been fully proofread once and needs a second look.

अवन्तिसुन्दरी ।
 
आचरित महर्षि चरणवन्दनं च शिरश्चरितार्थमिव सकलत्रिभुवनाधिपत्य-

चिह्नचूडालाञ्छितमिव बहु ( ? ) मन्यमाने महीपतौ स मुनिराकपिलतारके-

णांशुमन्तमिव सन्ध्याकाशे तमनुरञ्जयन्नरुणकराग्रसंहा (र) मुकुलितकमलकोम-

लाञ्जलिपुटमधोमुखं निपतन्त (मि म)तिप्रसारितेन चक्षुषा पुनःपुनरभिनिरूप्य

समुत्पन्नाभिज्ञः संपृष्टा (?) समस्तमेव हस्ततलामलकमिव तद्गतमुपजननात् प्रभृत्यु-

दन्तम् । उल्लसदानन्दजललवग्रथितपक्ष्मालः सु (न्धि ? घी) रोऽपि सुदूरोत्सृष्टलोक-

यात्रारसोऽपि सुप्तस्नेहवृत्तिरपि सुतप्ततपः पिण्डवीत संभ्रम संसारसङ्गभङ्गो निजाम्योऽपि

किमपि स(म्प्र?म्भ्र)मस्पृष्ट इव मुक्तविष्टरः कतिपयानि पदान्यसङ्गळन्दरुण-

बल्लरीरोत्तरीयो(?) गत्वा निर्मोकलवानुबद्धजदुरगनियों जराघवळरो (म) जालौ भुजौ

प्रसार्थ सु (प्तत ) वद (ल?व) निपालमतिदुर्भर संभावनानिपीडितकर मालिङ्गय क्रमेण

चानामयपरिप्रश्नादिकमादिष्ट क्रियातिक्रमणभीरुभूपलब्धावकाशमा शृङ्खलप्रहर्षो मह-

र्षिर्मधुमन्मत्रसाधित मधुपर्कदानावसानं (रि ? वि) मिहितमन्वतिष्ठत् ।
 
3003....
 
१४१
 
,
 

 
उपविष्टे च तदुपदिष्टे स्थाने तदनुग्रहातिभूमिगमनयन्त्रणापरतन्त्र-

मनसि पार्थिवे तमदृष्टपूर्वमादरातिशयमाश्चर्यभूतं महामुनेरुपलभ्य सवेससा (?)

मुनिसभा कोऽन्वयः किमभिजनः किन्नाम किलायं, ( कि) मनेन जन्मान्तरे

तपश्चरितं, केन वा प्रयोजना ( ? ) मेनां भुवमपि सङ्क्रातः कथं वास्य महानु-

भावस्य परिमितपरिवारता । तथा चेदमपरमत्याश्चर्यम्, अस्य किल महात्मन-

स्तिलमात्रमपि नोपलक्ष्यते शरीरावयचेषु यदनामुक्तमप्राम्यैवरव्रणकिणाभरणैः ।

कथमदेवासुरमतारकामयं वा रणभुपेत (म ? स्यै ) तादृशः प्रहारविमर्दसम्भवः ।

सम्भवे व कथमिवैवम नेकशतशस्त्रमार्गजर्ज रितेषु गात्रेष्वक्षरितवतामसू-

नामवस्थानमासीत् । अत्युत्प.......[^1] हलबलात्कृतापि गुरुयन्त्रणया गरीय-

स्यानुयो(त्त ? क्तु)मपारयन्त्यतिष्ठत् ।
 

 
-----------------------------------------------------------------------------------------
[^
1
 
1
]. L about 10 letters
19
 
.