This page has been fully proofread once and needs a second look.

विभजतो मानसातिरिक्तमैत्रीरसपरिवाहमणाळयो स.....[^1]तरनिहोत्रावसान-
दत्तभस्मत्र्या युपरेखमृषिचक्रवर्ति चलोर्णलाञ्छितमिव समाधानसाधितभ्रूया-
(न ?)न्तरनि चलस्थितिं नामने सैव स्वच्छ .....[^2]सरस्वती लीलाष्टपदायमान-
मुपहृतां सर्वविद्याकोशनिधिकलशेन लपनेनोपेतमध्यर्थभकुराभिः सोभामिनीभि-
....
 
१४४
 
2
 
3
 
4
 
रिव घनागममधुकपिलशालिका ....[^3] प्लुतिदूतमूर्तिभिरसमुरं वीरागः वर्धनीभि
रिव सकलकलिकाभिरिवाशोकमनीय मगाढा श्लेष श्रवणमूलचित्राभिसन्ध्याम्रलेखाभि-
रिव दोषामुखमायामिनीमिभिः .....[^4] रुद्भासमानसुराभव करुणकलिशमध्यावती बल-
मसकृदा चरित मे कदापरित केदारवान मध्य कृषीवलमखिलभुवनभावनोन्मुख प्रधानम प्य-
संजस्वलम (सा? सं) स्थानमपि (!) परिषद्लं सर्वपथीनमपि कृष्ण व क शरणम नवरत-
भ्रमिताक्षवलयमपि प्रशान्तेन्द्रियं गुणशतसन्तान तत्परमप्यात सतन्तुमिष्टवर-
प्रदमपि सरस्वत्येकवल्लमं तपस्यादिनमपि समहिमोदयमतिचिरायुषं हृष्टानेक-
(म ?)परिच्छन्दानुवर्तिनमात्मभावावलम्बनैकर समत्युच्छ्रितमुच्चै ब्रह्मलोकप्रती-
क्ष्यमादिमुनिमभ्यस्त पुष्करवासमनङ्गकृतमकरकेतनं वामदेव इति प्रकाश-
पुण्यश (ब्द: ? ब्वं.) तपोराशिं ददर्श ।
 
व तपःप्रमाकाभिभूतप्रागल्भ्योभी (इ) तइव किश्चिदाबद्धहृदय साध्वसो
मनसा वपुषा च समं सङ्कुचितः प्रयत्नापसर्पणीयाः पुण्यभूमय इत्यादरादिवा-
अलिजलजपुटावर्जितामिर्नखांशुजालवेणिकः भिरभिषिच्यमान मौलिरदृष्ट पूर्वातिथिता-
कारान्तरित कुतूहल तिरेका यास्तस्याता (प) उपरिषदो युगपदावलितहर्षलोल-
ळीचन सहस्राधिरूढस्तदतिभरेणेव दूरावनतमूर्तिर्मज्ञन्निव महति पुण्यहृदे
ब्रहृष्टरोमा धर्मनिम्नमनस्कारान्ननमस्कारमाचचार ।
 
[^1]. L about 16 letters
[^2]. ,, 20 ,,
[^3]. L about 14 letters
[^4]. ,, 14 ,,