This page has been fully proofread once and needs a second look.

आचार्य दण्डिविरचिता
 
विभजतो मानसातिरिक्तमैत्रीरसपरिवाहमणाळयो स...तरनिहोत्रावसान-

दत्तभस्मत्र्या युपरेखमृषिचक्रवर्ति चलोर्णलाञ्छितमिव समाधानसाधितभ्रूया-

(न ?)न्तरनि चलस्थितिं नामने सैव स्वच्छ सरस्वती लीलाष्टपदायमान-

मुपहृतां सर्वविद्याकोशनिधिकलशेन लपनेनोपेतमध्यर्थभकुराभिः सोभामिनीभि-
....
 

....
 
१४४
 

 
2
 

 
3
 

 
4
 

 
रिव घनागममधुकपिलशालिका .... प्लुतिदूतमूर्तिभिरसमुरं वीरागः वर्धनीभि

रिव सकलकलिकाभिरिवाशोकमनीय मगाढा श्लेष श्रवणमूलचित्राभिसन्ध्याम्रलेखाभि-

रिव दोषामुखमायामिनीमिरुद्भासमानसुराभव करुणकलिशमध्यावती बल-

मसकृदा चरित मे कदापरित केदारवान मध्य कृषीवलमखिलभुवनभावनोन्मुख प्रधानम प्य-

संजस्वलम (सा? सं) स्थानमपि (!) परिषद्लं सर्वपथीनमपि कृष्ण व क शरणम नवरत-

भ्रमिताक्षवलयमपि प्रशान्तेन्द्रियं गुणशतसन्तान तत्परमप्यात सतन्तुमिष्टवर-

प्रदमपि सरस्वत्येकवल्लमं तपस्यादिनमपि समहिमोदयमतिचिरायुषं हृष्टानेक-

(म ?)परिच्छन्दानुवर्तिनमात्मभावावलम्बनैकर समत्युच्छ्रितमुच्चै ब्रह्मलोकप्रती-

क्ष्यमादिमुनिमभ्यस्त पुष्करवासमनङ्गकृतमकरकेतनं वामदेव इति प्रकाश-

पुण्यश (ब्द: ? ब्वं.) तपोराशिं ददर्श ।
 
1. L about 16 letters
 
2.
 
20
 
}}
 
1
 

 
व तपःप्रमाकाभिभूतप्रागल्भ्योभी (इ) तइव किश्चिदाबद्धहृदय साध्वसो

मनसा वपुषा च समं सङ्कुचितः प्रयत्नापसर्पणीयाः पुण्यभूमय इत्यादरादिवा-

अलिजलजपुटावर्जितामिर्नखांशुजालवेणिकः भिरभिषिच्यमान मौलिरदृष्ट पूर्वातिथिता-

कारान्तरित कुतूहल तिरेका यास्तस्याता (प) उपरिषदो युगपदावलितहर्षलोल-

ळीचन सहस्राधिरूढस्तदतिभरेणेव दूरावनतमूर्तिर्मज्ञन्निव महति पुण्यहृदे

ब्रहृष्टरोमा धर्मनिम्नमनस्कारान्ननमस्कारमाचचार ।
 
3

 
[^1]
. L about 146 letters
 
4.
 

[^2]. ,, 20 ,,
[^3]. L about
14
 
}}
 
.
 
-
 
letters
[^4]. ,, 14 ,,