This page has not been fully proofread.

अवन्तिसुन्दरी ।
 
पीतरुचयो धूमकपाकृतपरिणतयः कालान्तरिता भार्येच्छासुज्ञात एकस्पालिका-
क्षमालावगाढा वृक्षमूलगतयो लीनपातः शिलाशयाः पृथुरोमाणो जलेशया:
शमिततृषा जलकन्दिका वनजालयाः सूर्योन्मुखा न्यग्रोधजट। मरोहाः अधोमुखाः
श्रेण्यवलम्बिनोऽवा (छि क्शि )रसो गार्गणयोऽन्धभूमयो वीरासनिका विषद्हनाः
पश्चाभिकटा भूमिशायिनोऽध्वन्यादरिणो वाचंयमाः समस्ता वाक्रोशना ऊर्ध्वाहवः
शाखोभूत एकपादस्थिता य पुरद्विषश्च पर्वतालया महामुनयः(१) ।
 
तच बहिर्निवेशित शिबिरं प्रविशन् हृष्टेनान्तरात्मना समचिन्त
यत् । अहो विविक्तरमणीयत्वमाश्चर्यरूपत्वं चास्य । भगवन्नारायण-
करकमण्डलुस लिलसेक
संवर्धित बवरीय कोपदार्याश्रमोऽपि नास्य मन्ये सहकः ।
तथाात्र शकुनयोऽपि दर्शितादरा मधुरव्याहृतयो ( बि?) विशदलोचन विकास-
सूचितप्रीतयः प्रत्युत्थानमाचरन्तो मुनिसंवासलग्नाः प्रथय (ति ? न्ति) प्रथीयसी-
मातिथेयताम् । एतेऽपि विटपिन: सद्यः प्रहृशाखाभुजपल्लवाञ्जलिपुटपुष्पवर्षाः
प्रे(?) क्षापूर्वमिव सबहुमा (नस्थान्?नं) भ्रमरदृष्टिभिरतिचञ्चलाभिः प्ररू(पा? १)वन्ति ।
जा(ति!व)सम्भ्रमश्चायमुपहरति तरुकुमारकः पु (ष्प ष्क) रदळपुटेन पादोदम् । इयं
च प्रचण्डतरुतलभ्रमणखिन्नमृषिदारकमुपहृत मृदुरोम कोमलकोडापाश्रया स्वापय (न्ति
!न्ती) प्रीतिविशदया हशैव नः प्रत्युदेति, तनिद्राभङ्ग (म) यात्तु नाभ्यु-
तिष्ठत्याग्रभावाशामूलवधू :(?) । अयं मुनिपुत्रकदत्तदेवशेषोशी रपङ्कपञ्चाङ्गलशारि-
ताङ्गः सारङ्गशाबकः प्रस्नवोत्पीड पीडित स्तनमपास्य मातुरू (ढः ? घः) फेनाय-
मानस (क्षा ? का) पक्रान्त मनोहरा नेकचाशक्रियः (?) पुरोऽस्माकं प्रभाव (यतिन् )
नूनमुपदिशति मूलपतेर्धर्मस्थाना (न स्थानवर्त्म । सर्वथा कलिरत्र प्रवेशमलभमानो
बहिरेव शबरपुळिन्दकच्छलात् परिभ्रमत्यरण्यम् । अत्र महर्षीणां दृष्टितेजसा
दग्धः समस्तीतो भुवनभ्रान्तियत्र डोलाकर्मवर्षकि मकरकेतुः स्वसम्भूति-
हेतुभिः सदैव दुस्सङ्कल्पराशिभिन्नरूपाक्षचक्षुषीव ज्वलितविग्रहो द्विगुणो-
-