This page has not been fully proofread.

अवन्तिसुन्दरी ।
 
१३७
 
प्रमुख सम्बन्बिनीहरिरन्वास्यमानो मधुकरकामिनीसमाजमुपसर्पोपकण्ठः(१) सकल-
महरनुपजातनिद्र एव न्यवाहयत् ।
 
प्राप्ते च सन्ध्यासमये पुरोहितोऽस्य भुवनगुरुरिवावलम्बितच्छाधि
सच्छत्र हर इव करगृहीतगुहो गिरिवातिगुहासङ्घाही कंसारिरिव सलाङ्गलिको
राम इव सलक्ष्मणो मातृ (इव ? )वर्ग इव ब्राह्मीयुक्तो जितकाशिभट इव
स्वसिद्धार्थक इव चोरक्षिता क्षतनरशतसहस्रवीर्योत्पन्नश्च प्रविश्य • रक्षाविधा
यथावदन्वतिष्ठत् (?) । स्वमे चैनं शुकमाल्यवाससः स्वादुफल (१) यः सुकृतो-
दका (दिप्रा ? विप्राः)सिषेविरे । नृपतयश्च स्वयंतो राशिष्विव सुधाप्रकाशेषु
प्रासादेषु, स्वसङ्कल्पेप्चिन स्वर्गभावोच्छूितेषु शिलोच्चयेषु, स्वविक्रमेष्विव परन्दो-
द्धरेषु मतङ्कजेन्द्रेषु निषण्णमञ्जलिमु कुळनी रन्ध्र निर्गताभिश्चूडामणिमरीचिमञ्ज-
रीभिरुल्लसितनखमयूखज।(ला?लाम)लजलौघनिर्भरमुत्फुल्ल कमलकाननमिव गगनसरो
दर्शयन्तं प्रणेमुः (!) ।
 
प्राज्याज्यधारावर्जनप्रवृत्त प्रदक्षिणार्चिषं चार्चिष्मन्तं दहन्तमिवानुद्रुत्य
घूमच्छलाद् द्रुतानि दुरितानि तञ्चाभितो द्वितीयमिव देवं जातवेदसं जपा.
रुणनिजागृहासपुञ्ज इव ऐलिबिलिशैलकुञ्ज इव दर्पशाखिनिशाकरे स्थित
मन्तविकतच्छेदमिव भूतानन्दिनो दिक्षु विदिक्षु वतातलमहरपल्लवानपुर त्रिपुरदोष-
शमनसुशमितासाध्यत्रिविष्टपातङ्केन पाणिना दक्षिणेन (को ? का)मपि कल्पद्रुम-
रत्नवलरी वामार्थ श्रवगमूले ललिताशफरञ्छिता मर्पयन्त मिन्दुशेखरं
ददर्श (!) । क्षुभितवीरनऋञ्च युद्धार्णवमित्र दुग्धार्णवं भुजाभ्यामुतरता स्वप्नस्य
चैवम्भूतस्यानुकथनादमात्य वर्गमग्रमहिषी(णा ?)ञ्चानुजग्राह ।
 
तस्मिंश्च दृढसंहनने महाबले स्वस्थे सववति सर्वाकारमुपक्रमाः सुखेना-
वर्तन्त । शौर्यानलसंभृताजिलक्ष्मी विहाराञ्जलिपरिमुखेनेव च प्रदागन्धेन चापात.
 
18