This page has been fully proofread once and needs a second look.

अवन्तिसुन्दरी ।
 
image 167 Duplicated remove this page
 
अथवायमेवैतदाचरति
 

 
कृष्णागरुसारभित्तिचित्रश्चितानिं
 

 
चित्रवति (कु)रु
 

 
पत्रमंः पयोधरकलश पिदन्तनुदयितकामितं रक्तचन्दनं च प्रनिने चन्द्रकान्त-

नितम्बनिष्यन्दधाराजमानसा प्रियोऽनेन निर्वाप्ये तप्यमानश्चित्रमानुना भानुदेवि

मावीयचीतदेवदोषे देवतार्चनकुसुमानि (?) । यदि कश्चिदितः प्रतिनिवर्तेत नगरं

तमालपामि मद्वचनादामन्त्रणीया निर्यन्त्रणोपचार्या देशातिथयः तिथिदिनपक्षमास-

कारितोत्सवाः शालयशालिनः शालीनवामलोचना मगधा मगधदेशमौलिरत्न-

प्रच्छन्नीयमच्छाशयदुष्टपुरुषं पुष्पपुपुष्पपुरावतंसकं सर्वदिर्गसारसम्भारसम्भवन-

भूमिभूपालमन्दिर मुदञ्जलिनोचमाङ्गेन सम्भावनीयं, भगवती च भागीरथी

पाटलीपुत्रमेघवनदेव खातदीर्षिकाहरनिपूर्व वन्दनीया (?) । वक्तव्यश्च नगरोपवन-

देवतानां न पुण्डेश्वरदुहिता वसुमती वसुमतीव समुद्रमेखला खलेव च

कमलवासिन्यूर्ध्वं राज्ञो राजहंसादासी (भि दि) त्यवसितपरिदेवितवचसि पुलव-

मरणत्वरित चेतसी व्यपसारय विसारितक्षत्रतेजसि दीप्ततेजसं हिरण्यरेतसं रत्न-

मन्दिरमिव राजमानं मानयित्वा देवं देव्यामभिप्रवेष्टुमभ्युद्यतायामातुरस्य च

महाजनस्य ऋन्दतश्चन्दनमय इव चन्द्रातपमय इव चन्द्रकान्तमय इव

सन्तापहारितया हरति बेतोरोहिदश्वैरोगत्याग इव भोगत्यागे मोहनाश इव

देहनाशे सुतप्राप्ठाविव क्षितप्राप्ता वैश्वर्यमुख इव नाश्चर्यसुखे मूलदशन इव

कालदशने राज्यलाभ इव रज्जुलाभे निधानाधिगम इव निजनिधनस्वधन-

साधनाधिगमे वर्तमाने वार्तभूतक्षतव्यथो राजलक्ष्मीवासमन्दिरारविन्दतया

तत्सन्तापनिस्सहाङ्गविक्षेपक्षुमितमिव रक्तपर्यन्तं चक्षुरुन्मील्य कर्मसिद्धिविद्रवित्

कालदूतष्पृष्ठदर्शनायेव किञ्चिदु (त्सवि?न्नमि) तपूर्वका योऽजितागमनमङ्गलोत्सवध्वज-

मिव भुजमुदारलक्षणं समुत्क्षिप्य दक्षिणमरुदिविरहयन्यमाशामाश्वासयन् असह्य-

सन्तापवर्तिनं जनमवारयदव निपाल : (?) । मरणके भूतस्य लोकस्य (अ)मृ-

L about 10 letters
 
...
 
१३३