This page has not been fully proofread.

अवन्तिसुन्दरी ।
 
अथवायमेवैतदाचरति
 
कृष्णागरुसारभित्तिचित्रश्चितानिं
 
चित्रवति (कु)रु
 
पत्रमंः पयोधरकलश पिदन्तनुदयितकामितं रक्तचन्दनं च प्रनिने चन्द्रकान्त-
नितम्बनिष्यन्दधाराजमानसा प्रियोऽनेन निर्वाप्ये तप्यमानश्चित्रमानुना भानुदेवि
मावीयचीतदेवदोषे देवतार्चनकुसुमानि (?) । यदि कश्चिदितः प्रतिनिवर्तेत नगरं
तमालपामि मद्वचनादामन्त्रणीया निर्यन्त्रणोपचार्या देशातिथयः तिथिदिनपक्षमास-
कारितोत्सवाः शालयशालिनः शालीनवामलोचना मगधा मगधदेशमौलिरत्न-
प्रच्छन्नीयमच्छाशयदुष्टपुरुषं पुष्पपुपुष्पपुरावतंसकं सर्वदिर्गसारसम्भारसम्भवन-
भूमिभूपालमन्दिर मुदञ्जलिनोचमाङ्गेन सम्भावनीयं, भगवती च भागीरथी
पाटलीपुत्रमेघवनदेव खातदीर्षिकाहरनिपूर्व वन्दनीया (?) । वक्तव्यश्च नगरोपवन-
देवतानां न पुण्डेश्वरदुहिता वसुमती वसुमतीव समुद्रमेखला खलेव च
कमलवासिन्यूर्ध्वं राज्ञो राजहंसादासी (भि दि) त्यवसितपरिदेवितवचसि पुलव-
मरणत्वरित चेतसी व्यपसारय विसारितक्षत्रतेजसि दीप्ततेजसं हिरण्यरेतसं रत्न-
मन्दिरमिव राजमानं मानयित्वा देवं देव्यामभिप्रवेष्टुमभ्युद्यतायामातुरस्य च
महाजनस्य ऋन्दतश्चन्दनमय इव चन्द्रातपमय इव चन्द्रकान्तमय इव
सन्तापहारितया हरति बेतोरोहिदश्वैरोगत्याग इव भोगत्यागे मोहनाश इव
देहनाशे सुतप्राप्ठाविव क्षितप्राप्ता वैश्वर्यमुख इव नाश्चर्यसुखे मूलदशन इव
कालदशने राज्यलाभ इव रज्जुलाभे निधानाधिगम इव निजनिधनस्वधन-
साधनाधिगमे वर्तमाने वार्तभूतक्षतव्यथो राजलक्ष्मीवासमन्दिरारविन्दतया
तत्सन्तापनिस्सहाङ्गविक्षेपक्षुमितमिव रक्तपर्यन्तं चक्षुरुन्मील्य कर्मसिद्धिविद्रवित्
कालदूतष्पृष्ठदर्शनायेव किञ्चिदु (त्सवि?न्नमि) तपूर्वका योऽजितागमनमङ्गलोत्सवध्वज-
मिव भुजमुदारलक्षणं समुत्क्षिप्य दक्षिणमरुदिविरहयन्यमाशामाश्वासयन् असह्य-
सन्तापवर्तिनं जनमवारयदव निपाल : (?) । मरणके भूतस्य लोकस्य (अ)मृ-
L about 10 letters
 
...
 
१३३