This page has been fully proofread once and needs a second look.

आचार्य दण्डिविरा
चेता
 
दूढ़ानायकालं कालपञ्जरि कथम कालरात्रे दुर्भगागरिसारिकामा : (१), सुप्त एव

विस्मृत्वदभिसारतम् । अतिमविके विद्रावय रुधिरचन्दन दिग्यदेह
अमरिके विकिर विषमदीर्षवर्तिक कियचिर-

.......[^1]
नामृत्युकम्पाशिदुर्मदामरा
 
"
 
न्, अमरिके विकिर विषमदीर्षवर्तिक कियचिर-
मन्यकारे परमेश्वरेण समितव्यम्, अनुचिता हीथं देवस्य दक्षाणिके कर्णज्वर-

कराणि किं करोषि क्रन्दितानि सपदि देवकिदेवं पुरा विरहिसपूर्वम्, पूर्णमुखि पूर्णाः

कामाः पुराकृतानां नो दुष्कृताना (म्) (!) । एहि तावद्दहनदत्त दे (हे! हो), वेस्वय

मागुपेत्य परत्र सम्भा(व्यव) या (मास! मः) परिचर्याम् । आर्य । काञ्चुकीय क्षरल्ल-

काटक्षतजाळीकृत घन्योऽसि न पश्यसि देवते दवस्थं महादेवचामरि कर्कहा कोला-

हलधर्मनिर्घृणहासंरारमेहय मान्यतव्याहना नियति निशाचरि लोकविनाशलोक-

पालापशद हालिक दर्शयमयातुधान केन दोषेणैव
मारूप्यके देव ! किमात्मिक (?)

इति किमनवदात इति किमशुल इति किमलोकज्ञ इति किम (रू ?) कृपालुरिति

किमनाश्रितवत्सल इति किमसत्यसन्ध इति किमनुदार इति किमविशारद

इति किमकृतबुद्धिरिति किमकृतहस्त इति किमजितेन्द्रिय इति किमलब्ध-

वर्ण इति किम्बहुना भुवनमद्यैवान्वकारी भूतम् अगतयो बत विगतभागधेया (त् ?)

भीतिभाजः प्रजाः । हता मगधाः, हतं कुसुमपुरं, इता देवी वसुमती,

हसा वयं दा तात हा मातरिति मृगपतिहत यूथपविलीकृत करेणुका वृन्दसङ्क्रान्ता

(स ) कन्दसन्देहकृन्महानाक्रोशरवो बभूव ।
 
1
 
"
 

 
योनधिकृतभर्तृनामग्रहणोद्धातेन निर्घातरवनिर्भेदसम्भ्रामोत्थानसहित
 
2
 

गिरिदरी गृहग्रीवाग्र .......[^2]विलिखितांसगळचलादयिताहत वैफल्य

निर्वेदादिवसायग्रहणमिवाव सादजुषां दोषं दर्शयन्तः क्षुपविटपविषक्तावेक्षिप्तो-

 
-----------------------------------------------------------------------------------------
[^
1]. L. about 4 letters
 

[^
2.
 
]. ,, 2
 
,,