This page has not been fully proofread.

आचार्य दण्डिविरा
चेता
 
दूढ़ानायकालं कालपञ्जरि कथम कालरात्रे दुर्भगागरिसारिकामा : (१), सुप्त एव
विस्मृत्वदभिसारतम् । अतिमविके विद्रावय रुधिरचन्दन दिग्यदेह
अमरिके विकिर विषमदीर्षवर्तिक कियचिर-
नामृत्युकम्पाशिदुर्मदामरान
 
"
 
मन्यकारे परमेश्वरेण समितव्यम्, अनुचिता हीथं देवस्य दक्षाणिके कर्णज्वर-
कराणि किं करोषि क्रन्दितानि सपदि देवकिदेवं पुरा विरहिसपूर्वम्, पूर्णमुखि पूर्णाः
कामाः पुराकृतानां नो दुष्कृताना (म्) (!) । एहि तावद्दहनदत्त दे (हे! हो), वेस्वय
मागुपेत्य परत्र सम्भा(व्यव) या (मास! मः) परिचर्याम् । आर्य । काञ्चुकीय क्षरल्ल-
काटक्षतजाळीकृत घन्योऽसि न पश्यसि देवते दवस्थं महादेवचामरि कर्कहा कोला-
हलधर्मनिर्घृणहासंरारमेहय मान्यतव्याहना नियति निशाचरि लोकविनाशलोक-
पालापशद हालिक दर्शयमयातुधान केन दोषेणैव
मारूप्यके देव ! किमात्मिक (?)
इति किमनवदात इति किमशुल इति किमलोकज्ञ इति किम (रू ?) कृपालुरिति
किमनाश्रितवत्सल इति किमसत्यसन्ध इति किमनुदार इति किमविशारद
इति किमकृतबुद्धिरिति किमकृतहस्त इति किमजितेन्द्रिय इति किमलब्ध-
वर्ण इति किम्बहुना भुवनमद्यैवान्वकारी भूतम् अगतयो बत विगतभागधेया (त् ?)
भीतिभाजः प्रजाः । हता मगधाः, हतं कुसुमपुरं, इता देवी वसुमती,
हसा वयं दा तात हा मातरिति मृगपतिहत यूथपविलीकृत करेणुका वृन्दसङ्क्रान्ता
(स ) कन्दसन्देहकृन्महानाक्रोशरवो बभूव ।
 
1
 
"
 
योनधिकृतभर्तृनामग्रहणोद्धातेन निर्घातरवनिर्भेदसम्भ्रामोत्थानसहित
 
2
 
गिरिदरी गृहग्रीवाग्र विलिखितांसगळचलादयिताहत वैफल्य
निर्वेदादिवसायग्रहणमिवाव सादजुषां दोषं दर्शयन्तः क्षुपविटपविषक्तावेक्षिप्तो-
1. L about 4 letters
 
2.
 
2