This page has been fully proofread once and needs a second look.

अवन्तिसुन्दरी ।
 
१२९
 

 
किमेवं दुष्कृतकारिण्या याद्याव्यगर्वितयेति निर्विण्णयेत्यद्य जीविताशया कथं

कथमिति दारुणा दारुणदशामिपन्नेऽपि प्राणसमे प्राणित्येवेति कोपादिव

कोन्बोमध्यमानसर्वा वयवा मदुच्चेन दुर्विचेष्टितस्य व्यसनदुर्लळित पश्य मायाँ

भवत्समक्षमेवाभिभूयमानां मयेति नृपमिवावधूय धर्मेण (?) वैरनिर्यातना (या)-

कृष्यमाणा पतिहृदयनिवाससञ्जाताभित्रेण वेदनाभिरिव सर्वात्मना परिदूयमाना

धरण्यां पपात ।
 

 
पतन्त्येव च पराश्रियमपरायणेति (?) करुणयेव मूर्च्छया पीडिततरमाल (ल)-

(म्ब?म्बे)। जजृम्भे च हा हताः स्मः । देवः किल राजाधिराजः परमेश्वरो राजहंसः

शरशयनं शान्तनव इवानुगृह्णाति । किञ्च या कृतान्तहव्यवत्सितामनाशासित,

वसुमतिकालपल्बलक्षणाया राजलक्ष्म्या गतिः (?) । इदानीमवसितानि हन्त नो

जीवितप्रयोजनानि । प्रसवति परिजनपक्षपाति देव कस्येदानीं प्रियाणि दासवा-

लम्यानि कं क्षमते गरीयांस्यपि कर्माणि बहु प्रसीदति (?) । देव किमिदानी-

माज्ञोन्मुखं भृत्यजनमनाज्ञापयन् कुपित इव शेषे । विशेषेण दासीम् ।

दूष ( यि यन्ति) मुखारविन्दं देवस्यावश्या (ये?य) बिन्दव (द ? :) । धारय धवळ.

मातपत्रम् । पत्रलेखे खिन्नोऽयं दीर्घाध्वगमनेन देवः किं .....[^1]पादशौचः ।


शकितपूर्वो देवो द्रुतमुपहर (नी) हारशीतलं मणिभृङ्गारसलिलं सलिले सुलभ-

निद्राविनोदो देवः सुप्त इति न विस्रब्धं शयित ......[^2]त लम्बय कुसु (म) दामानि

दारुशाखासु यावदुन्मीलयति (देवो ?) देवः । दारिद्रिकेदारसीक्रिमङ्गामुपलको-

टिभिरुत्थाय (गु कु )रु शिवमगरुधूपवासं वासगृहं......[^3] विविक्षतक्षुद्रान् कृतान्त -
 

 
-----------------------------------------------------------------------------------------
[^
1
 

 
3
 
1
]. L. about 17 letters.
 

[^
2.
 
]. ,, 18
 
17
 
,,
[^
3]. L. about 17 letters,
 
.