This page has not been fully proofread.

अवन्तिसुन्दरी ।
 
१२९
 

 
किमेवं दुष्कृतकारिण्या याद्याव्यगर्वितयेति निर्विण्णयेत्यद्य जीविताशया कथं
कथमिति दारुणा दारुणदशामिपन्नेऽपि प्राणसमे प्राणित्येवेति कोपादिव
कोन्बोमध्यमानसर्वा वयवा मदुच्चेन दुर्विचेष्टितस्य व्यसनदुर्लळित पश्य मायाँ
भवत्समक्षमेवाभिभूयमानां मयेति नृपमिवावधूय धर्मेण (?) वैरनिर्यातना (या)-
कृष्यमाणा पतिहृदयनिवाससञ्जाताभित्रेण वेदनाभिरिव सर्वात्मना परिदूयमाना
धरण्यां पपात ।
 
पतन्त्येव च पराश्रियमपरायणेति (?) करुणयेव मूर्च्छया पीडिततरमाल (ल)-
(म्ब?म्बे)। जजृम्भे च हा हताः स्मः । देवः किल राजाधिराजः परमेश्वरो राजहंसः
शरशयनं शान्तनव इवानुगृह्णाति । किञ्च या कृतान्तहव्यवत्सितामनाशासित,
वसुमतिकालपल्बलक्षणाया राजलक्ष्म्या गतिः (?) । इदानीमवसितानि हन्त नो
जीवितप्रयोजनानि । प्रसवति परिजनपक्षपाति देव कस्येदानीं प्रियाणि दासवा-
लम्यानि कं क्षमते गरीयांस्यपि कर्माणि बहु प्रसीदति (?) । देव किमिदानी-
माज्ञोन्मुखं भृत्यजनमनाज्ञापयन् कुपित इव शेषे । विशेषेण दासीम् ।
दूष ( यि यन्ति) मुखारविन्दं देवस्यावश्या (ये?य) बिन्दव (द ? :) । धारय धवळ.
मातपत्रम् । पत्रलेखे खिन्नोऽयं दीर्घाध्वगमनेन देवः किं पादशौचः ।

शकितपूर्वो देवो द्रुतमुपहर (नी) हारशीतलं मणिभृङ्गारसलिलं सलिले सुलभ-
निद्राविनोदो देवः सुप्त इति न विस्रब्धं शयित ...त लम्बय कुसु (म) दामानि
दारुशाखासु यावदुन्मीलयति (देवो ?) देवः । दारिद्रिकेदारसीक्रिमङ्गामुपलको-
टिभिरुत्थाय (गु कु )रु शिवमगरुधूपवासं वासगृहं... विविक्षतक्षुद्रान् कृतान्त -
 
1
 

 
3
 
1. L. about 17 letters.
 
2.
 
18
 
17
 
3. L. about 17 letters,