This page has been fully proofread once and needs a second look.

१९८
 
आचार्यदाण्डविरचिता
 
I
 
कदाश्वमणिमयमिव किमपि मन्वाकारमलक्षयत् । आसेसुषिवास दिग्यया

नातिप्रस्फुटमणिप्रकाशं मन्दमन्दव्यति.....[^1]मास (!) । तदुपचम्मनारम्भकारिण

स्तम्भितगति क (पिम्प) तोरु गुरुतरायमाणोलमा रेखोदीरणाविरलपुलक-
3
 

पति भ्रान्तलोचनमुपसरन्ती क......[^2] भयगद्गदया गिरा परिजनमाजुहाव ।

सम्भ्रान्तपरिजनोपनीतमदीपालोकलुप्यमानाकारसंशयं शयानमालस्रोत सर्वाङ्गीणेन

यमपुरगमन गाम कुकन्दराज स्पर्शपरिहाररक्तं कक्षुकेनेव छादिताङ्गमङ्गविदार-

विह्वलैरसुभिरिव सिक्तैः प्रस्फुरन्तीकादरमणिभिरङ्गलमहरकोपानलस्फुलिङ्ग पिङ्गल-

मिव सङ्कल्पजन्मानमालोहितक्षितिविविरसहस्र सम्पन्नतया पद्मरागविमानमि-

वाने कवातायनं पतितमसदाशामुख रोधिमूछन्बकारस्पर्श मुकुलायमा (न)लोचन-

कमलदीर्घिकं काळरात्रिमुखवर्तिनमपरमिव पार्थिवं सन्ध्यासमयं सदरससवैरिवीर-

जीवितमरीचिराति वानवृत्तवानात्ययद्विकारदमिव रक्त/ कशस्त्र शल्य रत्नोत्पलक नल-

पत्रप्रस्तरविवर्तित मन्तलींना युधशकलश करिलशरीराभ्यन्तरदोषात् क्वापि प्रतिष्ठा-

सूनसूनिव विषमविक्षिप्तपाणिप दैर्निसह निवर्तनर्निरुन्धानम् असिरसलिल -

भावितवेदनासस्येषु पच्यमानेषु क्षत्रेषु लावकानिव कालदूतमूर्च्छनान्तमुक्तै-

दीर्घशुत्कारैराह्वयन्तमाकीनशल्यगर्भाणि बहुळकर्णकानिव प्रणवत्मानानिव परि-

हरद्भिः पञ्चवायुभिः कथं कथमप्यरिशून्युक्ष्यकं शरहतशरीर कीलितैरिव स्पन्दमाने-

रिव गन्तुमिन्द्रियैरयोगादम्मात्मानमात्मन एव जीवितेश्वरं तदवस्थं ददर्श (?) ।
 

 
दृष्टैव च मुक्तबन्धमिव तद्वरुध्याग्रहस्तेन हृदयमुत्कम्पिंना कश्चित्

स एवा (वा?) सि मन्दभागधेयाया ममार्यपुत्र इत्यसकलपदगद्गदं वदन्ती

दुःखाशनि ( त ?) पातकातर इव तरलितमलिनाताम्रे मुकुळयन्ती दृशौ दशापि

किमस्याः पापीयस्या दर्शनपथ गतेति जुगुप्सयेव तिरोभवन्तीमनुपलम्भमाना
 

 
-----------------------------------------------------------------------------------------
[^
1]. L. about 18 letters.
 

[^
2]. L. about 16 letters.