This page has not been fully proofread.

१९८
 
आचार्यदाण्डविरचिता
 
I
 
कदाश्वमणिमयमिव किमपि मन्वाकारमलक्षयत् । आसेसुषिवास दिग्यया
नातिप्रस्फुटमणिप्रकाशं मन्दमन्दव्यतिमास (!) । तदुपचम्मनारम्भकारिण
स्तम्भितगति क (पिम्प) तोरु गुरुतरायमाणोलमा रेखोदीरणाविरलपुलक-
3
 
पति भ्रान्तलोचनमुपसरन्ती क. भयगद्गदया गिरा परिजनमाजुहाव ।
सम्भ्रान्तपरिजनोपनीतमदीपालोकलुप्यमानाकारसंशयं शयानमालस्रोत सर्वाङ्गीणेन
यमपुरगमन गाम कुकन्दराज स्पर्शपरिहाररक्तं कक्षुकेनेव छादिताङ्गमङ्गविदार-
विह्वलैरसुभिरिव सिक्तैः प्रस्फुरन्तीकादरमणिभिरङ्गलमहरकोपानलस्फुलिङ्ग पिङ्गल-
मिव सङ्कल्पजन्मानमालोहितक्षितिविविरसहस्र सम्पन्नतया पद्मरागविमानमि-
वाने कवातायनं पतितमसदाशामुख रोधिमूछन्बकारस्पर्श मुकुलायमा (न)लोचन-
कमलदीर्घिकं काळरात्रिमुखवर्तिनमपरमिव पार्थिवं सन्ध्यासमयं सदरससवैरिवीर-
जीवितमरीचिराति वानवृत्तवानात्ययद्विकारदमिव रक्त/ कशस्त्र शल्य रत्नोत्पलक नल-
पत्रप्रस्तरविवर्तित मन्तलींना युधशकलश करिलशरीराभ्यन्तरदोषात् क्वापि प्रतिष्ठा-
सूनसूनिव विषमविक्षिप्तपाणिप दैर्निसह निवर्तनर्निरुन्धानम् असिरसलिल -
भावितवेदनासस्येषु पच्यमानेषु क्षत्रेषु लावकानिव कालदूतमूर्च्छनान्तमुक्तै-
दीर्घशुत्कारैराह्वयन्तमाकीनशल्यगर्भाणि बहुळकर्णकानिव प्रणवत्मानानिव परि-
हरद्भिः पञ्चवायुभिः कथं कथमप्यरिशून्युक्ष्यकं शरहतशरीर कीलितैरिव स्पन्दमाने-
रिव गन्तुमिन्द्रियैरयोगादम्मात्मानमात्मन एव जीवितेश्वरं तदवस्थं ददर्श (?) ।
 
दृष्टैव च मुक्तबन्धमिव तद्वरुध्याग्रहस्तेन हृदयमुत्कम्पिंना कश्चित्
स एवा (वा?) सि मन्दभागधेयाया ममार्यपुत्र इत्यसकलपदगद्गदं वदन्ती
दुःखाशनि ( त ?) पातकातर इव तरलितमलिनाताम्रे मुकुळयन्ती दृशौ दशापि
किमस्याः पापीयस्या दर्शनपथ गतेति जुगुप्सयेव तिरोभवन्तीमनुपलम्भमाना
 
1. L. about 18 letters.
 
2. L. about 16 letters.