This page has not been fully proofread.

अवन्तिसुन्दरी ।
 
देव्यपि स्वसमीहित समर्थक्षमायां क्वचिदमुष्य ए (व) वि (टपि) नशाखामां
पाशमुत्तरीयेणारचय्य कश्चिदिव क्षणं स्त्रीस्वभावकातरा स्नेहपर-
(व)शा विललाप । देव ! राजहंस ! किं न पश्यसि तवापि नाम
नाभागभरतराघवसमानुभावस्य भार्या पदमधिगम्य पुनरनाथा (म) स्मिन् नाथ मां
समवसन्नां विपदि व्यापद्यमानामेबलविभावनैकातपत्रसार । पुण्ड्रपते । मिथ्यासि
(षु दु ) हितृवत्सलो विवत्सामिव गामुत्सृजन्ती मत्सुतां यातोऽमिषावस्यम्ब
भागीरथि ! वृथा तव मनोरथ: अविरतः, यदाशनिं शोकशूलमारोपितं
पितृवने जनो न स्वजनमानसन्नयत् पुत्रपौत्रेण वर्धते (?) । वत्स मत्सरिणा
कृतान्तेन मत्सकाशा दुरसारितः किमिति नाभ्यवपत्स्य से प्रवत्स्य (ति?न्ती) सवित्री-
मिह भगवन्तं वनस्पतिं वनदेतां भगवतीञ्च विन्ध्यवासिनीमयमनाथो हि नाथ-
(ने?ते) कृतप्रणामाञ्जलिः । प्रणावहशारिजनो(?) जननान्तरेष्वपि जनार्दनादन्यून-
तेजसः पादरजसां राजहंसस्यानुप्राह्या भूयासम् । ईदृश्यश्चतुर्दशादशाननाङ्गुल
इव मैथिलीं तस्यैव सद्गुणसुकुमारामस्य रामाभिरामस्यानुभावान्मामात्राविमापि-
भूवन्तीन्युदासज्यमान कण्ठपाशायाम श्रुकण्ठ्यां मन्दगमायामुपकण्ठ्यो यत्नगय्या-
स्तस्याश्च वर्तमानप्रियतमाप्राणत्राणहेतोरहितहेतिक्षतशतक्षरितशेषया नातिस्थू-
या वर्णश्रेण्या सर्वयत्नसमुद्धृ (ते ? त)ध्वनिरगणितव्रणविदारवेदनो मा साहस-
मित्यवोचत्(?) । आकर्ण्य च सा किमाकस्मिकमिदमित्यवशमेव स्फुरितविस्मया
सान्त्वयन्ति (अ)रण्यानि शान्ता चे (यं) ( नी ? निशी) थवेलेति निश्चितमरणापि स्त्रीख
 
.
 
1
 
2
 
भाबा) दुल्लसत्र सा....त्रापि किमुस्थितो दुस्थितत्वा... छानच्छन्दमिच्छत्यनवसाने
सदयितुमिति सुचिराभ्यन्तया प्रभूतयोपनीततरळतारकां तामेव दृशं दिशमभि-
ससर्ज (?) । ददर्श विकर्षतला खद्योतानामिवालम् अभिमुखदत्तकतिपय-
3
 
१२७.
 
1. Space for 3 letters left blank.
2. L. about 10 letters.
 
3. L about 18 letters.