This page has been fully proofread once and needs a second look.

१२४
 
जलान्युत्प (त) तीति । इनुलाम कुमाररूपामृतरसज्ञानां तदनुमार्गसृष्टा-

विष्ठानानामेवानुपादासोऽहंपरिहार्य थेः कार्याकार्यविवेकहार्यमार्यो बैदूर्यकार्यत्वं
 
आचार्गदण्डिविरचिता
 
1
 

 
..: त्वस्यमा वार्यतामिति किमपरं धैर्यमाषैर्येणासवे पुनरनाइत
 
8
 

 
मानयं मूलमस्यां दशायां त एव यदि हार्यते दू.
 

 
कार्यत्याग इति
 

 
किं तदाप्त्याकं तदनुस्मृतिदुःखसन्निपातज्वरमहावषेन मरणेन (?) । साधीय एव

व्यवसितमिद्धे जातवेदसि दग्ध पावकस्य । पुनरिह किञ्चिदस्ति

सञ्चिन्तनीयं प्रतिभाति । स्मृतिबलोपनीत म निकृष्टनिदर्शने स्वयमेव तावदालो-
+
 
5
 
....
 
G
 

चरःजपु . . . . वारणादिचिह्नमहायैव त्रिभुवननाथे निनीष एव विजृम्भमाणरागं

चरणारविन्दयुगळम्, आजानुविलम्बिनावरुणवळसपरि ... शैलशिखरमाला-

सालाया ब (ष र्ष) पर्वतमहामासादमालि ( ल ! )न्या महीनगनगर्या (स्तो !) स्तोरण-

हिरण्मयमाङ्करावि (लो!बो) पजाती भुजौ राजकेसरिकिशोरकस्येवातिमांसकोमलांस-

देशः, सकललोकप्रवीरव्जयनीजयशोबीजवापीकेदारिकायुगळमिव घवलायातविशा-

लमक्षियुगलम्, अमृतज्योतिष्वेव मगवन्तोक किरणनाळी स्वमण्डलाल्लावण्य निवह

वाहिनीवदनचन्द्राप्यार्यमाणा निक्षिप्तमायत्यष्टा पदरमणीयं ललाटम्, ऊर्णाजन-

न्येव केनाप्यलक्ष्यरूप्येण परिघार्यमाणमातपत्रमिव लक्ष्यते शि (रः), तदेवमा-

कृतयः पुरुषा न स्पृशन्ति जगदमयया त्वास्थयतिकैमा वम् (?) । अतोऽसौ नियत-

ममरैश्वर्य ..... गत्वादभाजनत्वात्मानुष्यक म लिनक्षुद्रदुर्विवासादीनां विद्याधरेण

केनापि विद्याबलपरिगृहीतरूपान्तरेण विद्याधरलोकं नीतः । अन्यथा हंसो बाल-

मवगृह्य गच्छतीति किं घटते । न च तथाविधा महात्मानः स्वमोहकलानुनद्धेन
 

 
-----------------------------------------------------------------------------------------
[^
11
 
1.
 
]. L. about 4 letters
 

[^
2]. Space for 6 letters left blank 6.

[^
3]. L about 16 letters
 
7.
 

[^
4,
 
]. ,, 26
 
,,
[^
5]. L. about 24 letters
 

[^6]. ,,
12
 
,,
[^7]. ,,
3
 
"}
 
17
 
,,