This page has not been fully proofread.

१२४
 
जलान्युत्प (त) तीति । इनुलाम कुमाररूपामृतरसज्ञानां तदनुमार्गसृष्टा-
विष्ठानानामेवानुपादासोऽहंपरिहार्य थेः कार्याकार्यविवेकहार्यमार्यो बैदूर्यकार्यत्वं
 
आचार्गदण्डिविरचिता
 
1
 
..: त्वस्यमा वार्यतामिति किमपरं धैर्यमाषैर्येणासवे पुनरनाइत
 
8
 
मानयं मूलमस्यां दशायां त एव यदि हार्यते दू.
 
कार्यत्याग इति
 
किं तदाप्त्याकं तदनुस्मृतिदुःखसन्निपातज्वरमहावषेन मरणेन (?) । साधीय एव
व्यवसितमिद्धे जातवेदसि दग्ध पावकस्य । पुनरिह किञ्चिदस्ति
सञ्चिन्तनीयं प्रतिभाति । स्मृतिबलोपनीत म निकृष्टनिदर्शने स्वयमेव तावदालो-
+
 
5
 
....
 
G
 
चरःजपु . . . . वारणादिचिह्नमहायैव त्रिभुवननाथे निनीष एव विजृम्भमाणरागं
चरणारविन्दयुगळम्, आजानुविलम्बिनावरुणवळसपरि ... शैलशिखरमाला-
सालाया ब (ष र्ष) पर्वतमहामासादमालि ( ल ! )न्या महीनगनगर्या (स्तो !) स्तोरण-
हिरण्मयमाङ्करावि (लो!बो) पजाती भुजौ राजकेसरिकिशोरकस्येवातिमांसकोमलांस-
देशः, सकललोकप्रवीरव्जयनीजयशोबीजवापीकेदारिकायुगळमिव घवलायातविशा-
लमक्षियुगलम्, अमृतज्योतिष्वेव मगवन्तोक किरणनाळी स्वमण्डलाल्लावण्य निवह
वाहिनीवदनचन्द्राप्यार्यमाणा निक्षिप्तमायत्यष्टा पदरमणीयं ललाटम्, ऊर्णाजन-
न्येव केनाप्यलक्ष्यरूप्येण परिघार्यमाणमातपत्रमिव लक्ष्यते शि (रः), तदेवमा-
कृतयः पुरुषा न स्पृशन्ति जगदमयया त्वास्थयतिकैमा वम् (?) । अतोऽसौ नियत-
ममरैश्वर्य ..... गत्वादभाजनत्वात्मानुष्यक म लिनक्षुद्रदुर्विवासादीनां विद्याधरेण
केनापि विद्याबलपरिगृहीतरूपान्तरेण विद्याधरलोकं नीतः । अन्यथा हंसो बाल-
मवगृह्य गच्छतीति किं घटते । न च तथाविधा महात्मानः स्वमोहकलानुनद्धेन
 
11
 
1.
 
L. about 4 letters
 
2. Space for 6 letters left blank 6.
3. L about 16 letters
 
7.
 
4,
 
26
 
5. L. about 24 letters
 
12
 
3
 
"}
 
17