This page has been fully proofread once and needs a second look.

भवतामपि चायमुपरचित्तचिताग्नियाचना बाझलिरित्यवशी र्यमाणको चनजलबिन्दु-
सन्तान तार कक्लिनस्तनतटम प्रतिसंहार्य मनुवेगस्फुरिताघरकपोलमन्योन्यषन
कुम्मला-
यमानकंप (क? )करपुटमादीनदृष्टिपरिवेवितकरुणमालपन्तीम् अवनितलनिहित
मस्तका निपत्यामात्याः सुमत्यादयो बहुविधमनुनयार्थसम्बद्धमात्रकण्ठाः समाच-
चक्षिरे ।
 
तेषां तु मन्दमन्दजनितवाक्यावकाशो निर्जितलोकतन्त्रं सुचेदी: (?) ।
दृष्टानि श्रुतानि च बहुतराणि सन्त्याब्वर्याणि संसारविलसितानि । तथाप्येवमेवेदं
पतास्थानं इतकृतान्तदु ( )ष्टिता कस्यान्य एवायं सङ्क्रान्तिकारोद्भवविवि-
कालास्यां पूर्वमेवेदं छेदनप्रतारणानामन्यदेवेद
निर्वचनम तिबोधागमगइनं
दुःखाभिषङ्गपातानाम् अभिनवेयमुद्ग्राहणात् सर्वानर्थसन्निपात प्रबन्धाक्रन्द-
दण्डकानाम् (?) । अस्य खलु सति संसारे दृष्टपूर्वस्य श्रुतपूर्वस्य
वाशुमाग्रेसरस्य शोकातिशयराशेः शक्यमे रुदितानि वाकन्दानि वा परिदेवितानि
वा स्तनोरस्ताडनानि वा मस्तकविघट्टनानि वा महीष्पृष्ठवेष्टनानि वा गोत्र-
विकर्तनानि वा दै(व)गर्हणानि वा शकुनप्रत्याख्यानानि वा प्रव्रज्याग्रहणानि
वा योग्यरूपाण्यद्वेष्ट सर्व दि न प्रावृषेष्वपि प्रायेण शोकस्थानहेयानि
प्राणिधर्मचिन्तापथ्यानि वैराम्यनिदर्शने नियम्यानि ज्ञानापेक्षया पलितम्यानि
क्षुत्पिपासाभ्यामुपेक्ष्याणि काळगत्या निर्वर्त्यानि सुखप्रभ्युक्षेपान्तरैः लोकयात्रा-
मात्रानुवर्तनीयानि तानि निबिडनिर्गमयितुमलमनेकप्रत्यनीकतया लोकेऽस्मिन् न
सन्तापसागरे न वालतारतीर्थं लभते(?) । तथा हि - हं....[^1] हृतां समाधिरिति
स एदौ भग्नं कथ(म)वलम्ब (?) । किमपतिसमा (घा? धे) ये वस्तुन्यफलमेव लोचन-
 
---------------------------------------------------------------------------------------
[^1]. Space for 2 letters left blank.