This page has not been fully proofread.

अवन्तिसुन्दरी ।
 
११९
 
कुत्सनीय-
D
 
1
 
माणाम्
 
निक्षेपहारिणमिव गुणतिरस्कारिणमिव कूटसाक्षिणमिव कुलपांसनमिव
कर्मणामग्रगण्यमात्मानं मन्यमानाः, मनसा विलीयमाने.... अशनिपात इवानौकहा-
श्छिन्नपातं पेतुरप्रतिपत्तियोगादमात्याः। घर्मज्ञतयार्तशब्दानां संसारधर्माणामनूतन-
त्वादधर्माणामनित्यतोपक्रमाणामन्या (यतो ? यो)
पलक्षितत्वादलक्षणानां नियतवित्र-
अभ्यासाभीक्ष्णद्भावितत्वादभाण्डमङ्गुराणाममाग्यभक्तिनामास्वादसुगुणित-
त्वाच्च निसर्गदारुणानां दण्डदैवदुश्चेष्टिताना
मनिष्टश्शोकावष्टम्मश्चेतष कप्रवेको
प्रविवेकेन नीत्वा मनसा कश्मलमश्मने वहत्कपालमालोकस हररयन्तं चक्षुरसशो
काक्षिप्ताश्चित्र संस्कारतया पुत्रान्वेषणाय प्रविष्टामिव वरगुहाम् (?) आकु (ण्डि ? श्चि ) त-
वामहस्तेन दत्तगण्डोपधानामृजुप्रसारितेतर कर प्रतिपीडितैकहस्तमाभग्नज्ञा
ररुच मुखमा कीर्ण मलिन पाशामावलित दृष्टिक विवृत्तपृथुनितम्बभागमनुजानु (जानु ! )-
जनित जास्वस्तिकमव्यवधानं शयानां दशान्तरान्तरितसपनीमत्सरमत्सू सिसृक्षया
क्षमा मिचालिङ्गच मम्रपद्माना(?)मात्मसुतापहारिणोऽनुधावनत यान्तरिक्षे गमन •
योग्यं प्राणादिपवनपञ्चकमिव मूर्च्छयोच्चरन्तीं शरीरादव निष्पृष्ठपीडना तिक्षरत्
क्षीरेण क्षितिपतिविरह दुग्धदहनभस्मभावितसुत स्नेहप्रवाहवाहिनेव स्तनयुगेन
पश्यतामपि हृदयमार्द्रयन्ती कुचकपोलसङ्क्रान्तदीपालो कनतया शोकपावकमिण
हृद्यमन्तर्मुखेनोद्गिरन्तीं वृद्धपरिजनाश्रुमिश्रैर्मूर्च्छापनोदचन्दन जलविन्दुभिः सन्ताप-
बिलीयमान लावण्य बुद्बुदानुकारादिव कराळिताशी ललित (क ) वेणी परिमलामि-
सारिभिः क्षरद्भिरलिकदम्बकै रम्य कर्मज नितैर्मलिन कर्मभिः कचेष्विव गृहीत्वा
निजफलानुभूति(रु ? स)मये प्रबोषायोत्थाप्यमानां तनयान (न) नलिनकावलो(को)त्स-
वास्त(मा?मया)दप्रयोजनमिव चक्षुः पक्ष्ममालयाच्छादितवतीमतिविरसंस्कृताङ्गसङ्ग-

 
1. L about 6 letters
 
43
 
4
 
""