This page has been fully proofread once and needs a second look.

प्रोष्ठपदे पूर्वपूर्ववदेव पुरोहितरित रोहितत्रह्मराशि भ्रमति वक्रेनुवक क्रियाचक्र-
काधिरनूढो गूढजालाहिरालोहिनीमिर्लोहिताङ्गो गृहकाभृत सुरसम्मिता इव
मुषितमासः सप्तर्षयः सोरस्सुरपुरोधसोरहसमुपविशाखमिव निर्दन्तावर्दयन्तः
कृतिकाः पर्वचतुर्दशप्रतिपट्टान भेद चिह्नममायेदमिन्द्रवज्र हतमिव पश्य भज्यते
विन्ध्यशिखरमस्मादापः वेदायन्ते गोत्राणामुस्खा इव च वत्सोत्सुका
मुहुरमन्दं शब्दायन्ते (!)। ज्वलन्त्युल्क.....[^1] रन्त्यशनयः, पतन्ति रुधिरमांस-
वर्षाणि, रुदन्त्यशिवाः शिवाः, भ्रमन्ति भीमा वायवः, वहन्ति प्रतीप-
माषगाः, हसन्ति देवताप्रतिमाः, वाति सौम्यो हेमात्रल .....[^2] पश्यामीत्यभि.
दघत्येव तस्मिन्नार्याः परित्रायध्वम् अयमसौ हं (स ) रूपः प्रविश्य कोऽपि
कुमारमाक्षिप्य पापकारी निरनुकोश क्रोशन्तीनामेवास्म .....[^3] मभ्युत्थिताः ।
हा कष्टमतिवृत्त एव धृष्टो दृष्टिविषयम् । मुषिताः स्मः क देवो राजाधिराजो
राजहंसः कथममुं दुरात्मानमन्यायकारिण.....[^4] नक्ति (त्व ? क्व) चामत्याः
सुमत्यादयः कथम (यं ? मुं) सुकुमा (र: रं) क्रूरकर्मणा मुनापि नीयमानं नाभि-
बावन्तीति त्रासकातरं कुररकामिनीनिकरुम्बविराड ....[^5] वोपबृंहितध्वनिरुदजिद्दीत
स्नैणस्याविकरुणो महानाक्रन्दः । तेन चानेकदुष्टदिष्टिलिङ्गसंसिद्धचिह्नतूर्यक.....[^6]
थितोद्वृतविह्वलहृदयातिक्षिप्रोत्क्षिप्यमाणमूर्तयः साहहस्तमुत्थिताः(१) समभि-
पत्य पर्णभवनमर्भकश .........[^7] कळङ्कमपि स्तेनमि(ब) (भ्रू! भ्रू)णहनमिव
इतविश्वासमिव स्वामिहमिव गुरुकलावरुद्धमिव धर्मापवादिनमिव ....[^8] णमिव
 
-----------------------------------------------------------------------------------------
[^1]. L about 3 letters. [^25]. L. about 22 letters.
[^2]. ,, 7 ,, [^26]. ,, 28 ,,
[^3]. ,, 10 ,, [^27]. ,, 32 ,,
[^4] ,, 12 ,, [^28]. ,, 18 ,,