This page has been fully proofread once and needs a second look.

मर्तृ दार करक्षाजागर सुदूरोत्सारिताप्यनुचिता चास्यां वेलाल....[^1] पृष्टवत्यनुपरत
.....[^2]रासुताप्रकरोऽग्निः सुखाः सुरविवरगाइनद्वारमप्रस्तुतविर सर सातलप्रवेशाभ्यु-
बाया सत्योहपुलिन्द सर्वेन्द्रिय प्रामपदीग्राहा .....[^3]यगण कलत्र स्थानमखिललोक-
लोचना निमिषो.....[^4] मनेकाजालमन्तःकरणकमलमुकुलना लीक तमिस्रा
सत्त्वतेजो-
स्तममा स्वगिरिकन्दर... [^5]मिधानद्वारा विविणावमुद्रा निष्पा स्पृष्ट एव ( प च) )
तथा पृष्ठमारोप्य केनापि नीयमानं दृष्टवान् नभसि नः कुमारम् (?) । तिष्ठति
चोत्पदन्यं पृष्ठतोऽस्य पुत्रहरणो कृत् ......[^6]भूपति मुजदण्डविगलितां च
मुबस्थलमलेपामिप्यन्दाश्व इव गन्मतेलबिन्दवः पतन्तो मघोपलक्षिता लक्ष्मी-
चोचनजनकराञ्जन क्लेदमारमतमालीन ,......[^7] बसनं च नीलमंशुकमीहशोऽयमरिपाक-
स्वादस्वमसम्पद सम्मुखानि चामूनि नानाविधानि दुर्निमित्तानि (?) तथा (प्य ? ह्य)-
निमाविग्रहग्राहग्रहग्रामवामतोन्मादवारणौ पौराणाममेसरोद्भधनानकतमंश्चिर-
लाखण्डमण्डलोहिते ग्रहयुवा च विद्ध इवातिबोरपरिघोनदी पनीललोहितघवळो
भूतद्भूयसोऽपि हलतिपत्यङ्गस्वर्गलोक दिग्दा हदहनधूननायेव भीतभीतयातिसत्या-
रुन्षत्या पृष्ठतः कृतो भगवान् बसिष्ठश्चतुश्शङ्करमिसरति द्विजेन्द्रदारां रोहिणीं
दृष्टमिव जगदभावमक्षमप्रविष्टा एव पुष्यो धूमकेतुघूँप प्रज्वलितोऽपसव्यक्रमा-
दुद्धमयति सुबनमयसमासावसेनो मोषं मघवां स्वङ्गारक करेति वाचमशुमागिरः
शमनी नाम शुश्रूषुबाप्रतप्रवणो घिषणः प्रयाति वक्रं शशिना गृहीतमिति
शहामृयुक्षं मास्करव्यभगृह्णातिप्रचण्ड इव प्रतध्नोऽपि ज्वलव्यवष्टभ्य
 
-----------------------------------------------------------------------------------------
[^1, 2]. The two lacune cover about 16 letters
[^3]. L. about 15 letters.
[^4]. Space for 4 letters left blank.
[^5]. L. about 7 letters.
[^6]. ,, 6 ,,
[^5]. ,, 7 ,,