This page has been fully proofread once and needs a second look.

अवन्तिसुन्दरी ।
 
बिवी यादृष्टिकच्छेदत इवाइवध्वजः पपात भानुमान् (!) । अभिनव-

बन्धूकरुचिरसन्ध्यारक्तजलघरान्त र स्थगितर दनग्रहानी कमधोमुखप्रपीय मानलोकजी-

वितमधुमदोश्चलस्य कपोलादर्शसङ्क्रान्त रुधिर सिन्धुर कुलकर्णशङ्ख प्रकीर्णकनिकर-

क्षालितस्य काळरात्रिमुखस्य कालरात्रि मुखमनुकर्तुः शशाक शशाङ्कतानिव

शूरमुखारविन्दमुकुळनाय लुलितलोहित प्रेदेमलीन
महीभृतां
सिवातपत्राणि
क्षत्रियसिंहमूर्च्छान्धकारदत्तसाहाय्यमिव सन्ततान सन्तमसन्तराणि निर्विश
 
सिवातपत्राणि
 
1
 
2
 

दिशान्धकारकवचिकास्वनीनिमिवाविभाव्यन् विरूपासु दि .... [^1]क्षतमज्जवसा-

मांसपङ्कपतिता गाढमूलोध्वस्तितानां ध्वजवनानामाश्रयति शिखरदेशादस्तगा-

लेपपिच्छिलपक्षपुटविक्षेपखेदकुलितोरस्तेनुलं चुचूषितरुषिरपूर्णलम्बोद... [^2]कदम्ब -

केसरशिरः कुण्डलेषु सान्द्रावल यहारमेखलेषु ( १ ) कालकर्मान्तिकेष्विव सङ्घाम-

प्रशंसावा चाटेषु भ्रमत्सु यातुधानेषु प्रसुप्तराजहंसे मूर्च्छाध्वान्तमुषितकुवलय-

विभागे सरसीत्र निरवतारे श्यामीभवति मागधानी के, दुष्कर कर्मपारहश्वानं

मालवेश्वरमभिभूय जयत्युद्दामहर्षवेगमुखरित ( विन्द बन्दि) वर्ग इव बन्धुवर्गे, झटिति

जातावेगा: क्लेशिनोऽपि बलवदाविष्टा इव हृष्टवालघयः स्तब्धवर्णा रथमसारथि

यथास्वमाकर्षन्तो दृश्यमानपवनवेगयाथातथ्या रथ्या राजहंसं र (थाने ? णाङ्ग)-

णादपोहुः ।
 
?
 

 
अस्पृष्टजनपदो चाध्वाना गहनाद् गहनं सरि....[^3] सन्धेरचलसन्धिमा-

प (पन्त त)न्तो नक्तन्दिवमा परे (दारा) द्रवदच्छ चन्द्रकान्त शिखरवारि-

धारावते पावाळवलानुकारिणि पहचद्रकचग्रहमलीनपिण्डित इव तमसि नैशे

कस्मिंश्चिदभ्रंलिहलिकुचशाक व कुळवझुलनिचुलसालमालावण्डे दिव्योष घिमिरवन्ध्ये

कन्दरे मदवशकुटिनीडगलित कलकण्ठ पुलिन्दद्वन्द्वयुवतिमयामे यामवन्त्या प्रथमे
 

 
-----------------------------------------------------------------------------------------
[^
1]. L. about 2 letters.
 

[^
2.
 
]. ,, 3
 
11
 
११६
 
}}
 
,,
[^
3]. L. about 3 letters
 
.